SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७६ ३ प्राणद पु० प्रारमं ददाति दा-क । जले, अव च | जीवकरच पु.1 हरितक्यां, ऋडि च च वी. । प्राणदातर त्रि. "प्राणदा यमदूतिके त्य गटः । प्राणनाथ ६त । पत्यौ । प्राणमय कोष पु० रागादिकम्म न्द्रियसहितः प्राणपञ्चकप्रचुरः को. घवदाच्छादकत्वात् कोष छ । वेदान्तोको जीवस्वरूपाच्छादके, कर्मेन्द्रियहिते प्राण पञ्च के । प्रामंयम पु० प्राणस्य प्राणरूपत्तिभेदस्य नासाग्रवर्तिनो वायो: सयमो यत्र व्यापारे । प्राणायामे तेन हि व्यापारेण प्राणवायोर्वहिनि :सरणप्रतिरोधेन प्राणमयम इति योगशास्त्रादि प्रसिद्धम् । प्राणतमा स्त्री. प्राणः समा वल्या प्रियत्वात् । प्रियतमाया पत्न्याम् । प्राणायाम पु० प्राणः प्राणवायुरायम्यते स यम्यते येन प्रा+यम-घञ्। योगादिशास्त्र प्रसिद्दे प्राणयायोनिरोधसाधने व्य.पारे । पहिःस्थ. प्राणवायोरुत्कर्ष गरूपपूरणेन, देहस्थस्य तस कुम्भवत् निश्चलतया रोधेन, निरुवस्य तस्य क्रमेण वहर्नि: सारणरूपरेचनेन च प्राणवायोर्य थेट विनियोगरूपवश्यतासम्पादनमित्यसौ व्यापारसमुदायः प्राणायाम इत्य च्यते "पाणाख्यक निलं कश्यमभ्यासात् कुरुते तु यत् । प्राणायामः स विज्ञ यः” इत्य तलक्षणे प्राणायामशब्दस्य पूरण कुम्भकरेचनरूपव्यापारसमुदाये रूढिरिति बहवः पत्ये कस्मि नपि रूढिरित्यन्ये विस्तरो वाचस्पत्ये । प्राणियत न० प्राणिभिः मेषकुछ टादिभिः पण पूर्व द्य तं, देवनमु दिव-भावे क । प्राणिभिः पण पूर्व के देवने । प्राणिन् पु० प्राण+स्त्यः इनि । जीवे चेतने । प्रातःसत्य न० प्रातः प्रभाते कृत्य कर्तव्यम् । प्रभाते कर्तव्ये शौचस्नानादौ । [प्रातस्पास्ये मन्त्ररूपे देवभेदे । पात:सध्या स्त्री प्रातरुपास्या सध्या । वैदिके तान्त्रि के च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy