________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७०
अन्तक पु० अन्नं करोति यन्त+तत्करोतीत्यर्थे णि-खुल् । यमे ।
नाशकारके त्रि० । श्रन्तकर वि० अन्तं नाशं करोति क-ट ८०स० । नाशकारके। अन्तग त्रि० अन्नमवसानं गच्छति गम-ड। पारगामिनि अवसानं
गते च । क्त अन्तगत इत्यपि ततार्थ ।। अन्तर् अन्य० अन्- तुडागमश्च । मध्ये, प्राप्ते, स्वीकारे चित्ते च | अन्तर न० अन्तं राति ददाति रा-क | अवकाश, अवधौ, परि
धानांशु के अन्तर्वाने, भेदे, परस्प रवैल क्षण्ये विश घे, तदर्थे, छिद्रे, श्रात्मीये, दिनार्थ, वहिरर्थ व्यवधाने, मध्य सदृश च ।
उदाहरणानि तु वाचस्पत्य । अन्तरङ्ग त्रिअन्तर्मध्ये ऽङ्गानि यस्य । अात्मीये, याकरणशास्ते प्रकति.
प्रत्यय कार्य मध्य प्रत्याश्रिते कार्य च । अन्सरा अवध० अन्तरेति दूण-डा | निकटे, मध्य, विनार्थे च | अन्तरात्मा पु० अन्तर्वत्ती आत्मा अन्तः करण, सर्वान्तर्यामिनि पर
मेश्वरे, अन्त:करणाभिमानिनि जोवे च । धानकार के लि० । अन्तराय पु० अन्तर वावधानमयते अय-अच् । विन्ने । वावअन्तराल न० अन्तरं मध्यसीमामाराति ग्टह्णाति ग्रा+रा-क रस्य
ल्ल त्वम् । मध्ये, अभ्यन्तरे च । स्वार्थ अणि प्रान्तरालञ्च । अत्तरिक्ष न अत्तः खर्गष्टथियोर्मध्ये ईच्यते ईक्ष-कर्मणि घञ्,अन्त:
कक्षाणि यस्य या टघो० पक्षे ह्रखः कारस्य रित्व वा । पक्षिमेघसञ्चारयोग्य भूलोकसूर्य मध्यवर्तिनि अाकाशप्रदेश। अत्र
अन्तरीक्षमपि । . अत्तरित वि. अन्तर्+गा-कर्तरि क्ल २० । अतरं वावधानं
करोतीति णिचि कर्मणि क्त वा | व्यवधानं गते, निरस्ते च | अन्तरोय पु० अन्तर्मध्य गता आपोऽस्य ब ० अच् सातईत्तम् । हीमे | अन्त रोय न० अन्तरे भत्र गहा दत्वात् छ। परिधाने वस्त्र "नाभौ
तञ्च यहस्तमाच्छादयति जानुनी। अन्तरीय प्रशस्त तदछिन्नमुभयान्तयो”रित्य व लक्षणे ।।
For Private And Personal Use Only