SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७६२ ] प्राचीनावीत न० 'सव्य' बाह' समुद्धृत्य दक्षिणे तु द्विजातयः !! प्राचीनावीतमित्य ुक्त ं पैत्रा कर्मणि योजये” दिव्य क्त । श्राद्धादौ वामकरे पहिष्कृते सति दक्षिणस्कन्धार्पिते यज्ञसूत्रादौ । प्राचोर न० प्राचोयते प्र+श्रा-चि- क्रन् दीर्घश्च । सर्वतो वेष्टनाकारे इष्टकादिनिर्मिते श्रावरण े (पचिर ) | [ च } प्राचेतस पु० बाल्मोकिमुनौ प्राचीनवर्हिषो न्टपस्य पुत्त्र े, वरुणस्य पुत्र े प्राच्य पु० प्राचि भवः । शरावत्या नद्याः प्राग्दक्षिण देशे । प्राजक पु० प्र+अज - वुल् वीभावाभावः | सारथौ | प्राजन न० प्र+अज - लुट् । तोदने पश्वादेश्वालनदण्डे ( पाँचनी) | प्राजापत्य पु० प्रजापतिर्देवताऽस्य यञ् । अष्टविवाहमध्ये विवाहभेदे, 'वाह' प्रातिखान्ह सायं वाहमद्यादयाचितम् । वाह परञ्च नाश्नीयात् प्राजापत्यमितिस्मृत” मिति स्मृत्युक्ते हादशाहः माध्य बतभेदे न० । प्रजापत्यधिदेवताके चर्व्वादीति | पत्र ज्याश्रमाङ्ग सर्वखदच्चिकेष्टि दे स्वी० । प्राजिट पु० प्र + अज- तृच् वीभावाभावः | सारथौ ! प्राज्ञ पु० प्रकर्षण जानाति प्रज्ञाक स्वार्थे ण | पण्डिते । राजशुभे च । प्रज्ञाऽस्त्यस्य अण । बुद्धिमति, दब े चत्रि प्राज्ञपत्यां स्वोः । प्रज्ञा+साथ अण् । बुद्धौ, प्रासस्य पत्नी ङीप् । Q · प्राज्य नः प्रकृष्टमाज्य प्र+अन्ज क्यप् वा । प्रकृष्टष्टते । प्रचुरे वि प्राञ्जल लि० प्र + अनुज - अलच | सरले, सुबोधे च । प्राड्विवेक पु० अर्थिप्रत्यर्थिनौट छति प्रच्छ- किम् प्राट्, तयोर्वाक्य विरुङ्घाविरुद्धतया विवेचयति विविच घञ् कर्म० । राजनियुक्त व्यवहारदर्शके, “विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राडविवेकस्ततः स्मृत” इति ऋतिः अत्र प्रावित्राक इति केचित् पठन्ति । प्राग् पु० प्र+अन-घञ् | हृदयस्ये नासाग्रवर्त्तिनि वायौ, कात्र्यजी देहस्थे वायुभे दे, बने रसे, वायुमात्र, बढ़े, च । पञ्चवृत्ति इन्द्रिये च ब०व० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy