________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७६११ प्राकृतमित्र कर्म ० । स्वभावनि मित्र', विषयानन्तरस्थ टपरूपात्
प्राकृतशतोः अव्यवहितोत्तरविषयस्थ न्टपे । प्राकृतशत्र पु० कर्म० | विषयानन्तरवर्तिनि न्टपे । प्राक्तन वि. प्रावि काले, देशे, प्राच्यां दिशि वा भवः च्यू तट् च ।
प्रागभवे । “प्रपेदिरे प्राक्तनजन्मविद्या" इति कु० । प्राग भाव पु० प्राग्वती अभाव: । दूह कपाले घटो भविष्यतीत्यादि प्र
ततिसिव अभावभेदे । प्रागुदीची स्त्री० प्राच्या उदीच्याश्चान्तराला दिक दिग्नामान्य त्त
राले इति ब• । पूर्वोत्तरदिशि ईधान कोण । प्रग ज्योतिष न० कामरू पदेशे नद्देशस्थ व० ५ ० । प्रागमार पु० प्रकटो भारः। उत्कर्ष परभागे, "मांसमस्तिष्क पक्ष
प्रागभारः इति प्रबोधचन्द्रोदयः । पर्वताग्रभागे च । काग्र हर त्रि. प्रकरण अग्रे हियतेऽसौ अप । श्रेष्ठ । प्राग्रा त्रि० प्रकर्ष णाने भरः यत् । श्रेष्ठे । । । प्रागवंग पु० प्राक वंशः सपत्नीकयजमानादिसमुदायोऽत्र। हविर्ट
हात् पूर्वभागस्थे यजमानादिस्थित्यर्थे ग्टहे ।। पाघार पु० प्र+ट चरण घञ् दीर्घः । यज्ञादा वह्न रूपरितादे क्षरणे माघुण पु० प्र+या-घु-क। अतिथौ । प्राङ्गण न० प्रकृष्टमङ्गन पूर्व पत्वम् । ग्टहभूमौ (उठान) अजिरे,
मणववाद्य च। प्राङ्न्याय पु० 'आचारणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो
जित: पूर्व प्राङ्न्यायश्च स उच्यते' इत्य को व्यवहारस्थ उत्तर दे प्राक्ष वि० प्र-अन-किन् । पूर्ब अन् काले देशे च | स्त्रियां डीम्
प्राची। सा च पूर्वस्यां दिशि, तन्त्रोक पुज्य पूजकयोमध्यदेशे च । प्र.चेन वि० प्राक्+अवार्थे ख । पूर्व दिगदेशादौ भवे । (श्रा नादि) - वनतिकायाम्, रास्नायाञ्च स्त्री० टाम् । प्राचीन बहिर पु० । इन्द्र, न्ट पभेदे च । प्राचीनामनक न० कर्म । पानीयामलके ।
For Private And Personal Use Only