SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७५७ ] गजट स्थाने च | प्रवेष्ट पु० प्र+बेष्ट – अच् । बाचौ, बाहुनीचभागे हस्तिदन्तमांसे । [खाञ्च स्त्री० । प्रव्रजित पु० प्र + ब्रज-त । सन्नप्रासिनि । मांयां, मुण्डीया, ताप -- प्रव्रज्या स्त्री० म ब्रज क्यप् । सन्नप्रासे, सर्वकर्मत्यागेन विधानेनाश्र - मान्तरगमने | [क्त । सन्नप्रासम्भ्रष्टे । प्रत्रज्यावसित पु० प्रव्रज्यातः संन्यासात् अवसितः च्युतः काव+खोप्रशंसा स्त्री० प्र+शन्स का । गुणाविष्कारेण स्तुतैौ । "लुब्ध प्रगमन न० म+शम - शिव-लुट् । बधे, शान्तकरण च । प्रशमनस्वास्थप्रति” ति रघुः । शान्तौ च “सर्वाबाधाप्रशमनमि' ति चण्डी प्रशस्त लि० प्र+शन्स - | प्रशंसनीये, श्रेष्ठ, केपे च । प्रश्न ५० पच्छ - मङ् । जिज्ञामायाम् ज्ञातुमिच्छया कथनाय प्रेरण े । प्रश्नो स्त्री० प्रच्छ+निङ् ङीप् । कुम्भिकायाम् (पाना) | पश्रय पु० म+श्रि-अच् । प्रणये । पश्रित लि० प्र-त्रि-क्त | विनीते । पत्रि० प्र+स्था - नि० घत्वम् | अग्रगामिनि, श्रेष्ठ े च । प्रोही स्वी० प्र४ प्रथमगर्भ वाति वह- किम् । प्रथमगर्भिण्वाम् । प्रष्ठवाह् पुत्र् प्रष्ठ ं बहति वि । युगपार्श्वस्य वृषादो, युगपार्श्वे । प्रथमयोजिते, दम्य च । [[चि प्रस्यति । प्रस प्रसवे तत्तौ च सक० दिवा० वा० सेट् । घटा०। प्रस्यते अप्रसिष्ट । प्रसक्त लि० प्र+सन्ज-क्त | प्रसङ्गविषये । प्रसक्ति स्त्री० प्र+सन्ज - क्तिन् । प्रसङ्ग े, श्रापत्तौ, अनुमितौ च | प्रसङ्ग पु० प्र+सन्ज - वञ् । बापत्तौ सम्वन्वभेदे स्मृतस्योपेतानईत्वरूपे सङ्गतिभेदे, स्मृत्य क्त अन्योद्द ेशेन कृतकर्मणान्यस्य सिद्धिरूपे वान्तरका निर्वाहे, प्रसक्तौ प्रस्तावे च | ७ प्रसत्ति स्वी० प्र+सद - क्तिन् । नैर्मल्य प्रसन्नतायाम् । प्रसन्न त्रि०प्र+सद-क्त । निर्मले, सन्तुष्टे, लतानुग्रहभेदे च खरायां स्त्री० प्रसन्नता स्वी० प्रसन्नस्य भावः तत् । प्रसादे अनुपभेदे । ४ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy