________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७६ ]
प्रवई लि० प्र+ह-बच् । श्रेठे, प्रधाने च ।
प्रबह पु० प्रयह-अच् । वायुभेदे | भावे अप् । नगरादहिर्गमने ।
प्रवहण न० प्र+त्रह - करणे लाट् | मनुष्यवाद्ये वस्त्राच्छादिते स्त्रीवाहने कर्णेरथे (महापाल) 1
प्रवाणी स्त्री० प्र+बे-लुट् ङीप् । तन्तुवायशलाकायाम् (माकु) 1 प्रवाद पु० प्र+द - षञ । परम्परागतवाक्ये, परम्परकथोपकथने च । प्रवारण न० प्र+ट पिच - लुट् । काम्यदाने काम्यस्य उत्तमवस्तुनो दाने 1 प्रवास पु० प्र+त्रस - घञ् । विदेशवासे |
प्रवासन
न० प्र+बस- णिच्-लुप्रट् । पटो” रित्य ुत्तरचरितम् । मारणे च । प्रवासिन् वि० प + त्रस - णिनि ।
ती" ति षट्पञ्चाशिका |
प्रवाह पु० प्र+वह घञ । प्रवृत्तौ, जलस्रोतसि, व्यवहारे, उत्तमाश्वे च प्रवाहिका स्त्री० प्रवाहयति मल खुल् | महणीरोगे । प्रवाड पु० प्रकृष्टो बाहु: । कुर्मरस्याधोभागे ।
विदेशवासने- “ढीताप्रवासन
विदेशे वासिनि,
प्रविदारण न० प+वि+इ-खिच्-लुाट् । युद्ध, विदारणे, व्याकीर्णे च । विशेष वि० प्रकर्षेण विश्लेषो यस्य । विधुरे, परम विश्लेषे च । प्रविषा स्त्री० प्रहत विषं यया । विषायाम् । ( वातद्दच्) । प्रवीण लि० वोणया प्रमावति प्र+पा+णिच्-काच् । निपुणे । प्रवृत्ति खी० प्र+वृत+क्कन् । प्रवाहे, यार्त्तायाम्,
त्रन्त्यादि देश, हस्तिमदे, न्यायोक्त चिकीर्षाकृतिसाध्यताज्ञानाधीने प्रयत्त्रभेदे च ! प्रवृद्ध वि० मध-क्त | वृद्धियुक्त, प्रौढ च ।
प्रवेक त्रि० प्रविच घञ । प्रधाने ।
प्रवे (णि) णो स्वी० प्र+षेण इन् वा ङीप् । गजस्कन्धस्य चित्रकम्बले ।
प्रवेल पु· प्र+वेद्य-अच् । पीतबुङ्ग (सोनामुरा ) |
प्रवेश पु० प्र + विश वञ् । व्अन्तर्गभने ।
"प्रवासी सुखमाया
For Private And Personal Use Only
प्रवेशन न० मत्रिश्यतेऽनेन विश-करण सुप्रट | प्रधानद्वारे, सिंहद्वारे च । भावे लुट् । प्रवेश ।