SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८ ] प्रसभ न० प्रगता सभा सभाधिकारोऽमात् । बलात्कारे, “प्रस भोङ्क तारि"रिति रघु:। प्रसर ५० प्र+रू-अप-अच् वा । प्रभवे, वेगे, समूहे, युद्ध, नीबारे निकटाभिगमने बग्गादेविसरणे मैन्यादेः सर्वतो व्याप्तौ च । प्रसर्पण न० प्र+सृप-ल्युट् । सैन्यानां सर्वतोव्याप्तौ, अस्य स्त्रीत्वञ्च तत्व डीम् । प्रसव पु० प्र+स्तू-अप । गर्भ मोचने । उत्पत्तौ, कार्य रूपे फले च "अदश्चराचर विश्व प्रसवस्तस्य गीयते" इतिकुमारः । प्रसवबन्धन न० प्रसवस्य पुष्पस्य बन्धनम् बन्ध-करणे ल्युट् । तन्ते (वांटा प्रसवित्री स्त्री. प्रसू-हनु । जनन्याम् । प्रसव्य त्रि० प्रगत सव्य वामत्वम् । प्रतिकूले । असहा स्त्री० प्र+सह-अच् । वृहत्याम् । [गरिति माधः । असह्य अव्य ० प्र+सह- ल्यप । हठादित्यर्थ । “प्रसह्य तेजोभिरसंख्यतां प्रसह्यचौर पु० प्रसह्य बलात्कारेण चौरः । (डाकारत) । प्रकाशचौरे । प्रसाद पु० प्र+मद-घञ्। नैर्मलेग, अनुपहे, काव्यगुणभेदे, खास्था, प्रसनो, देवनैवेद्य, गुरुजनभुनायशिष्ट च ।। प्रसादना स्त्री० प्र+सद-णिच-युच् । सेवायाम् । प्रसाधक लि. प्रसाधयति भूषयति प्र+सिध-णिच् -एल् । निष्पादके ऽलङ्कर्तरि च स्त्रियां टाम् । प्रसाधिकालम्बितमयपाद"मिति रघुः। नीवारे स्त्री० टाप । [कति कायाम् स्त्री० डीम् । प्रसाधन न० प्र+सिध-णिच्-लाट । कलिमभूषणे थे । करणे लुपट् । प्रसाधित त्रि० प्र+सिध-णिच-क्त । अलङ्कने, निष्पादिते च । प्रसारण न• प्र+सृ-णिव-ल्य ट । विस्तार करणे क्रियाभेदे च । प्रसारणी स्त्री प्र+स-णिच-ल्यु गौरा० डीम् । (गन्धमादाल)लता हे प्रसारिणी स्त्री• प्र+सृ-णिनि । लज्जालुलतायाम् । प्रसारिन् वि. प्र+सृ-णिनि । विस्तारकारके । प्रसित लि. प्र+सो-त । यासक्त । प्रसिति स्त्री० प्र+वि-वन्धने करणे क्तिन् । बन्धनसाधने, निगडादौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy