SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ७५५ ] प्रयोक्त लि० प्रयुज-क्तच् | प्रयोगकर्त्तरि ऋणदानादी धनप्रयोग ટ कर्त्तरि उत्तम, प्रयोजकमात्र च । Acharya Shri Kailassagarsuri Gyanmandir प्रयोग पु० प्र+युज - घञ । बनुडाने क्शीकरणे, निदर्शने, काश्वे च । प्रयोजक त्रि० कार्यादौ भृत्यादीन् प्रयुक्ति प्र+युज - एव ल् । निक्कष्टस हत्यादेः मोरके, व्याकरणोक्त हेतुसंज्ञ कर्त्तरि च । प्रयोजन न० प्र+युज - ल्युट् । कार्य्यो, उद्देश्य, हेतौ च । प्रयोज्य वि० प्रयोक्तुं शक्यते प्र+युज - शक्यार्थे यत् । नियोज्य निकृष्टे भृत्यादौ | [मरोहे | प्र पढ़ जि० प्र + रुह क्त | मट, बहुमूले, जाते च । भावे घञ् प्ररोह पु० प्र+रुह-अच् । अङ्कुरे “प्लचप्ररोह द्रवे” ति रघुः । आरोहे च । 1 प्रलम्ब पु० दैत्यभेदे | 7+लम्बाच् । प्रकर्षेण लम्बमाने वि० । प्रलम्बघ्न पु० प्रलम्ब हन्ति हन टक् । बलदेवे प्रलम्बहादयोऽप्यत्र | प्रलय ५० प्रलीयतेऽस्मिन् प्र+ली - अच् । स्सृष्टपदार्थानां नाशाधिकरण काले, ब्रह्मणोदिनावसाने च । भावे घञ । नाशे, चेष्टाचये च "प्रलयान्तोन्मिषिते विलोचने' इति कुमारः । प्रलाप ५० प्र+लप-घञ् । नर्थक वाक्ये, निष्प्रयोजने उन्मत्तादिवाक्ये च प्रलापहन् ५० प्रलाप हन्ति हन - किप् । कुलत्यजातेऽञ्जने । प्रवचन न० प्र+वच - ल्युट् । वेदार्थज्ञाने, पक्कष्टवाक्य च । प्रव(ब)ण पु० प्र+व(ब) ग्ण - ग्रच् । चतुष्पथे निम्नस्थाने, उदरे च नस्त्रे, त्रायते, प्रगुणे जणे, लुते, स्निग्धे, त्रासक्त, चीणे च वि० । प्रवयस् त्रिः प्रकृष्टं वयोऽस्य । प्रवृद्धे । - प्रवर पु० प + टाप् । सन्ततेः, गोत्र, गोत्रप्रवर्त्त कमुनिव्यावर्त्त के सुनिगणे च । श्रेष्ठ ति० । अगुरुचन्दने न० । प्रवर्ग ५० प्र + वृज - घञ् । होमाग्निभेदे । प्रवर्त्तक लि० प्रवर्त्तयति प्र+उत - णिच् - एव ल् । प्रवृत्तिजनके । प्रवर्त्तना स्त्री० प्र+डत णिच् - युच् । प्रवृत्तिजनकव्यापारे विध्यादौ "स्ति वर्त्तनारूपमनुरूप चतुर्ध्वपीति भर्तृहरिः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy