________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७५४ 1
प्रमाद पु. प्र+मद-धज । कर्त्तव्ये अकर्तव्य त्वधिया ततो निवृत्तौ;
अकत्तव्य कर्तव्य त्वधिया तत्र प्रहत्तौ वा अनवधानतायाम् । प्रमापण न० प्र+मीज हिंसायां स्वार्थ णिच-यात्वे पुक् ल्युट ।
मारणे। प्रमिति स्त्री. प्र+मा-तिन् । प्रमायां यथार्थ ज्ञाने । प्रमीत त्रि. प्र+मीज हिंसायां क। मते । “प्रमीतौ पितरौं
यस्ति स्मृति: यज्ञार्थं हतपशौ च । प्रमौला स्त्री० प्र+मील अ । तन्द्रयाम् । प्रमुख न० प्रकृष्ट मुखमारम्भः । तदादित्वे । ब० उत्तरपदस्थः ।
तदादिके, मान्ये, प्रथमे, प्रधाने, श्रेष्ठ च वि०। पुवागयो,
समहे च पु. । प्रमुटु स्त्रि• प्रकटा मुद् यस्य । हट हर्षयुक्त ।। प्रमुदित त्रि. प्र+मुद-त । हृष्टे हर्षयुक्त । प्रमेह पु० प्र+मिह-धज । रोगभेदे । प्रमोचनी स्त्री० प्रकर्षण भुच्यते निस्त्वची क्रियते भोजनार्थम् सुच१. कणि ल्य ट डीम् । गोडुम्बायाम् (गोमुक) । प्रमोद पु० प्र+मुद-हर्ष घज । हर्षे । प्रयत त्रि. प्र+यम-क । पविले, नियमयुक्त च । प्रयत्न पु० म+यत-नङ । कार्य्यातुकूले यसमे दे । “प्रतिश्च मित्तिच
तथा जीवन कारण"मिति न्यायोत त्रिविधयत्ने स चात्मगुण दूति
वैशेषिकादय: बुद्धिधम्म दूति सांख्यादयः । प्रयासे च । प्रयाग पु० प्रकष्टो यागो यस्मात् ५ ब० । गङ्गायमुनया: सङ्गमजाते
तीर्थभेदे, इन्द्र शतक्रतौ च । ५ ब० । अश्व अश्वमेधाङ्गस्या नस्य
तथा त्वम् । कर्म० । प्रकृष्ट यज्ञ । प्रयाम पु० प्र+यम-घत्र । महाध्यतावशात् धान्यादौ जमानामादरातिशये प्रयास पु० प्र+यम-घज । प्रयत्नशब्दार्थ, अज्ञाने च | प्रयुत न० दशलक्षासङ्ग्यायर्या तत्संख्याते च "लच प्रयुत कोटयः" इति
बोलावती ।
For Private And Personal Use Only