SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६८ ] अनेक लि. दूक नि० त० । एकभिन्ने षु बहुघु। ना तत्पुरुषे उत्त रपदानुसारेण व लिङ्गवचनतानिय मेऽपि अब बहुवचनान्ततैव तेन "पतन्त्य ने के जलधेरियोर्मय" इति मावः। [हस्तिनि । अनेकप पु० अनेकाम्यां मुखशुण्डाभ्यां वामां पिबति पा-क। दिमे अनेकरूप त्रि० अगेकानि बहन रूपाण्यस्य ब० । चित्ररूपे । अनेकान्त लि. न एकए वान्तः परिच्छो दो यस्य ब. | अनियतरूपे, अमतिशये च ।। । २त । बौद्दभेटे । अनेकान्तवादिन् पु• अस्ति नास्ति वेत्य कान्त न वदति वद-णिनि अनेइमूक लि. एड़ो बधिरो मूको वाक् शक्तिरहितश्च नास्ति यस्मात् ५ ब० (काला, बोवा) इति ख्याते श्रवणवचनशक्तिरहिते, शठे च | अनेहस पु० न हन्यते हम-अमि प्रकृतेरेहादेशः | काले । अनैकान्तिक पु० एकान्त नियत व्यानोति एकान्त+ठक न० त० । व्यभिचारिणि दुष्टे हेतौ । यथा धमसाधने वहेितुः न एकान्तो नियमो व्याप्तियत्र ७५० ! अनेकान्तोऽप्यत्रार्थे । अनोऽकह पु० बालमः शकटस्था गति हन्ति हन-ड। वृक्ष । अन्त न० अम-तन् । खरूपे, रूभावे च । शेषे पु०न० । नाशे, प्रान्ते, सीमायां, निश्चये, अपयशे च पु० । निकटे, मनोहरे च त्रि। श्रत्तःकरण न० क-करणे ल्य र अन्तरभ्य नर तह,तिपदार्थानां ज्ञानादीनां वा करणं कर्म० ६१० वा ज्ञानसुखादिसाधने आभ्यन्नरे इन्द्रिये ममोबुद्धिचित्तादिपदाभिलप्यमाने । अवान रभेदस्तु याचस्पत्य । [ वक्रान्त:करण दि. ! अन्त कुटिल पु० अन्नमय कुटिलः । वक्राकारमध्यावययवति शङ्ख । अन्त:पुर न० अन्तराभ्य नरं पुर ग्टहं कर्मः । (अन्दर) इति प्रसि राना स्वीगाां स्थान योग्ये ग्टहे । तल स्थितत्वात् राजमहिलाया. मपि । पुरा शब्द नमासे अचि स्त्रीत्वात् ङीए अन्त : पुरीत्यपि । अन्तःसत्वा स्त्रो अन्तरत्यन्तरे गर्भ सच्च प्राणी यया ब० । गर्मिण्यां स्त्रियास । [हस्तिनि । अन्तःस्नेह पु० अतः वेदो मदस्यन्दनं धर्मजलं यस्य ब. । मदनाविणि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy