SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७५.१ ] पद्रव पु० प्र+दु-अम् । पलायने, घन्। प्रद्रावोऽप्यन्त्र ।' पधन न० प्र+धा-क्य । युद्दे । प्रधान न० प्र+धा-ल्युट । सायमतसिवायाम् सत्त्वरजस्तमोरूपगुण त्वयात्मिकायां प्रकृती, तत्कायें बुद्धितत्व, परमात्मनि, प्रशस्त सचिवे च । सेनापत्यध्यन पुः । श्रेष्ठे लि० । पधि पु० प्रधीयन्ते काणान्यत्र प्र+धा-कि । चक्रावययकाछामञ्जन स्थाने रथनाभौ ।। पधपिता स्त्री० प्र+धूप-त । सन्तापितायां “व्यसनप्रधर्पिता" मिति कुमारः । ज्योतियोक्तायां सूर्य गन्तव्यायां दिशि च। पपञ्च पु० प्र+पधि-विस्तारे घ। विस्तार, परीत्य, सञ्चये, प्रता रणे, संसारे च ।। पपथ्या स्त्री० प्रतिष्टा पथ्या प्रा०' सक० । हरीतक्याम् । पपद न• प्रारब्ध पदम् प्रा० स० । पादस्यायभागे । प्रपन्न लि+पद-क्त । शरणागते, 'प्रपत्रातिहरे ! देवी"ति चण्डी पपा स्त्रो० मपीयतेऽस्यां पा-ड । पानीय ग्टहे (जलसवधर) । पपाठक पु० प्रकष्टः पाठोऽत्र कर । वेदस्थाध्यायावयवेश भेदे । पप.त पु. प्रपतत्य स्मात् पत-घञ् ! तटरहिते निरवलम्ब पर्वतस्थाने, निर्भरे, कूले, अवलन्द च । भावे-घञ् पतने । पपितामह पु• प्रजातः पितामहो यस्मात् प्रकष्टः पितामहो वा! दक्षादिप्रजापतिरूपाणां प्रजाजनकानामुत्पादके चतुर्मुखे ब्रह्मणि, पितामह पितरि च। तदपत्न्याम् स्त्री० डीप पपुनाड(ट) पु. पुमांसं नाडयति नाटयति नड-भंशे नट-अवस्यन्दने वा अण प्रकृष्टः पुनाडः (पुचाटः) प्रा० । चक्रमर्दै ( चाकुन्दा, वृक्ष । डस्य लत्व प्रपुनालोऽप्यत्र दद्रुमने च । पपरिका स्त्री. प्रकर्षण पूर्या ते कण्ट कैः । पूर-घत्र टाप स्वार्थ कन् । कण्टकार्यान् । पपौण्डरीक प. पुण्डरीक+खार्थे ऽण् । प्रकृष्ट तदिव पुष्य यस्य । गजमनुष्याणां चहितकारके शालपणीतल्यपत्रके पभेदेछ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy