________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७५ ]
प्रपौत्र पु० प्रगतः कारणतया पौत्त्रम् । पौत्रस्य पुत्र, तत्कन्याया
स्त्री० ङीप् ।
प्रफुल्ल लि॰ प्र+फुल्ल विकाशने व्यच् । विकाशयुक्तों । प्र+फल—क्त इडभावे व्रत इत्वम् । प्रफल्तमप्यत्र । “लोमं सानुमतः प्रफुल (ल्त) मिति I रघुः
पृवन्ध प्र+बन्ध–अच् । स दर्भे, ग्रन्यादेः रचने च ।
यृबन्धकल्पना स्त्री॰ ३२ । " प्रववकल्प स्तोकसत्यां प्राज्ञाः कथ विदु” रित्यक्तलक्षणायामल्पमत्याय बद्धमिथ्याकथाथाम् । प्रबाल न० प्रकर्षेण बलति व्यवकम्पते ज्वलादित्वात् णः । “पुष्पं प्रबालोपहितं यदि स्यादि”ति कुमारः | रक्तवर्णे मणिभेदें, (मुगा) वीणादण्ड च
नवपल्ल
प्रबोध ५० प्र+बुध-धञ् । प्रकृष्टबुङ्गौ, निद्राराहित्य े च । प्रबोधन न० प्र-बुध-णिच्-ल्युर्_ । कालादिहेतुभिः पूर्वगन्धस्य न्यूनतायां प्रयत्नविशेषेण तदुद्दीपने ।
प्रबोधनी स्वी० प्र + बुध्यतेऽनया प्र + बुध-ल्युट् । प्रबुध्यते हरिरत्र | कार्त्तिकशुलौकादश्याम् । णिनि ङीप् । प्रबोधिनी तत्त्व ।
प्रभञ्जन न० प्रभञ्जति टणादीन् प्र+भन्ज-युच् । वायौ । प्रभद्र पु० प्रकृष्टं भद्रमस्मात् ५२० । निम्बटणें ।
प्रभव पु० प्रभवत्यस्मात् पु+भू - अप् । वाद्यप्रकाशस्थाने उत्पादकेो । "क स्वप्रभवो वंश" इति रघुः । ६० वर्षमध्य े वत्सरभेदे च । प+भू–भावे अप् । पराक्रमे जन्मनि च ।
दुरालभायाम्
प्र + बुध--गिच्
For Private And Personal Use Only
+
।
प्रभा स्वी० प्रभा च प्रभाकर पु० प्रभां करोति प्रभाञ्ज्ञ्जन पु० पुभयाञ्जयति अन्ज- णिच्-ल्यु । शोभाञ्जने । प्रभात न प्रा+भा-भावे त प्रकट
कर्त्तरिक्त । प्रभायुक्त वि० ।
दीप्तौ ।
- अच्, सृर्ये मीमांसकभेदे च ।
भातमव । प्रातःकाले प्राम्भा-