________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७५०
पत्यत्तर न० प्रतिरूपमुत्तरमस्य । उत्तरस्योत्तरवाकये । पुत्युत्थान प्रति उद्+स्था ल्युट । सभ्य त्याने आगतस्य सम्माननार्थमासनादस्थितौ ।
[चितबुद्धौ । प्रत्युत्पन्नमति त्रि० प्रत्युत्पचा तत्कालोचिता मतिर्यस्य । तत्कालोपत्युहमनीय न० प्रति+उद्+गम-अनीयर् । धौतवस्त्रयुग्म', "ग्टही
ततत्पत्यहमनीयवस्नेति कुमारः पाठान्तरं प्रह वेति न गुरुत्वम्
समुपस्थानयोग्य, पूजनोये च वि० । पत्यष पु० प्रयषति रुजति कामुकान् अघ-रुजायो क। प्रभाते,
अष्टवसमध्ये वसुभेदे च । असि । प्रघम् । प्रभाते । पत्य ह पु० प्रति-ऊह-घञ् । यिने । पथ ख्यातौ भ्वा० आ सक० सेट् घटा० । प्रथते अप्रथिष्ट णिच् प्रय यति । प्रथा
[ अपप्रथत् त । .पथ ख्यातौ अक. विक्षये सक० चुरा० उभ. मेट । प्रथयति-ते पथम त्रि० मथ-अमच । प्रधाने, आद्ये च | अमि सर्वनामतास्य । पया स्त्री. प्रध-अङ् । ख्याती। पथित त्रि. प्रथ-त । ख्याते । पथिमन् पु० ष्टयोर्मावः पृथु-दूमनच् प्रथादेशः । पृयुत्वं स्थूलत्व : मथक पु. प्रथ - कुकन् । चिपिट के । पदर पु० प्र-दृ-अम् । विदार गो, भङ्गे, यो रोगभेदे च ।। प्रदीप पु० प्र+दीप -क । दीपे । . [ विभेदे । प्रकाशके त्रिः । पदोपन पु० प्रदीपयति जठराग्निम् प्र+दीप+गाच - ल्यु । स्थावरे प्रदेश पु० म+दिश+घञ् । एकदेशे, "पितुः प्रदेशात "ति कुमार; !
देशमात्र च तर्जन्यङ्गष्ठसम्मिते माने, भित्तौ च ।। म देशन न० प्रदिश्यते दिश-ल्य ट् । टमादेरुपहारे (भेटी) । पदेश शिनी स्त्री० प्रदिश्यतेऽनया प्र+दिश-करण ल्यद् डोम् । - तर्जन्यां तया हि वस्तु निर्दिश्यते णिनि । प्रदेशिनी अव । प्रद्युम्न पु० मत द्युम्न वलं यस्य । कन्द वैष्णवागमोक्त चतु
व्य हात्मक विष्णोरंशभेदे च ।
For Private And Personal Use Only