________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७४.]
छिद्रे, आधारे, निश्चये, स्वादुनि, कारण, “अपेक्षते प्रत्यय मुत्तः ममिति कुमारः व्याकरणोत प्रकृति निमित्तीकय विधीयमाने
शब्दभेदे । प्रचयित वि० प्रति+अय-त । प्राप्त, विश्वस्त, प्रतिगते च । प्रत्यथिन् वि० प्रत्यर्थयते प्रति-अर्थ-पीड़ने णिनि | शत्रौ, प्रतिकूलमर्थ यते णिनि । व्याहारे प्रतिवादिनि ।
[पुनर्दाने । प्रत्यर्पण न० प्रति+--णिच्-पुक्-ल्युट । प्रतिदाने म्टहीतस्य धनादे प्रत्यक्सान न० प्रति+अब+सो-ल्य ट। भोजने । प्रत्यवसित लि. प्रति+अब+सो-न । भक्त । प्रत्यवस्कन्द पु० प्रति+अब+कन्द-धज । व्यवहारे चतुर्विधोत्तर
मध्ये उत्तर दे । ल्य ट । “अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारण जयात् प्रत्यवस्कन्दन हि तदिति
समुत्यु तलक्षणे उत्तरमेदे, औषधभेदे च न० । प्रत्यवस्था लि. प्रत्य प्रतिष्ठते प्रतिप तया विवदते प्रति+अब+स्था
टच । प्रतिपक्षयादिनि गलौ । प्रत्यवाय पु० प्रति++दूगा । पाये। प्रत्याख्यात त्रि. प्रतिपा+ख्या-न । निराकते दूरीकते । प्रत्याख्यान न. प्रति++ख्या-ल्य निराकरण । मत्या दष्ट लि. प्रति+आ+दिश-त । निरस्ते । पत्यादेश पु. प्रवि+आ+दिश-घञ् । निराकरणे । त्यालौढ न० प्रति+या+लिह-त । “आलीढं दक्षिणं पाद प्रत्या
लीढन्तु बामक"मित्य तो वामपादनकोचेन दक्षिणपादनमारणरूपे
धन्विनां स्थितिविशेषे । आस्वादिते वि। पत्यासन्न त्रि० प्रति+आ+सद-क्त । अति निकटस्थे । पत्याहार पु० प्रति+आ+हृ-घञ् । योगशास्वप्रसिङ्घ इन्द्रियाणां
खसविषयेभ्योनिराकरो । पतुपत्क्रम ३० प्रति+उद्+क्रम-घञ् न छः । युवार्थोद्योगे, प्रधाः
नप्रयोजनोद्देशेनाप्रधानारम्भ च ।
For Private And Personal Use Only