SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७४८ प्रतीत लि० प्रति-द्रण-ऋ । ख्याते, जाते, हृष्ट, सादरे च । प्रतीति स्त्री० प्रति-रण किन् । जाने, ख्यातो, बादरे, हर्षे च । प्रतीप त्रि० प्रति+अप-कर्म• बच नि० । प्रतिकूले । चन्द्रवंश्ये, टपभेदे पु० । [णिनि । भार्या याम् । प्रतीपदर्शिनी स्त्री० प्रतीप प्रतिकूल दर्शयति दृश-णिच् । प्रतोर २० प्रतीयं ते प्र+तीर-क | तट, तीरे । प्रतीवाप पु० प्रति+वम धज दीर्घः । गलित स्वर्णदेरवचूर्णने । प्रतोद पु० प्रतुवतेऽनेन तद-घञ् । अवादिताड़नदण्ड (चाबुक) । प्रतोली स्त्री० प्र+तुल-अच् गौ ङीष् । रथ्यायाम, पुराभ्य नरव मनि, इडादौ निर्मिते पथि छ । प्रत्न वि० प्र+न । पुरातने । प्रत्यकपी स्त्री प्रवञ्चि. पर्णान्यस्याः डीप । अपामार्गे प्रत्यक पुष्पी-- त्यन्यत्र । हिजे, मूषिकपर्ण्याञ्च ।। प्रत्यक्शेणो स्त्री प्रतीची श्रेणीव अस्याः न कप । दन्ती प्रत्यक्ष अव्य ० प्रतिरूपमक्षण: अध्ययी० अच् । रन्द्रियजन्ये ज्ञान भेदे । अर्श अाद्यच । सहिषये नि । प्रत्यग्र त्रि• प्रतिगतमग्रममत्वम् प्रा० । नुतने, शोधिते च । प्रत्यङ्गिरा स्त्री० देवोभे दे । पत्यच् त्रि• प्रति+अन् च-किन् । पश्चिमकाले, पश्चिमदेशे च पश्चिः ___ मायां दिशि स्त्री. डीप । प्रतीची। प्रत्य नीक पु. प्रतिकूलमनीक यस्य । रिपौ, विघ्ने च । प्रत्यन्त पु० प्रति गतोऽन्तम् प्रा. | म्त छदेगे । सनिलष्टदेणे त्रि प्रत्यन्तपर्वत पु० प्रत्यन्त: मनिकरः पर्वत: । वृहत्पर्वत समीपस्थे पर्व प्रत्याभियोग पु०प्रतिरूपोऽमियोगः । अभियुक्त न प्रतिवादिना स्वाभि योगिनं प्रति अभियोगान्तरकरण । प्रत्यभिवाद पु० प्रति+अमि+द णिच् -पञ् । अभियादस्य प्रतिको आशीर्वचनादौ । ल्य ट । प्रत्यभिवादममन्यत्र न । प्रत्यय पु० प्रति+K-अच् । शपथे, ज्ञाने, विश्वासे, अधीने, शब्द, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy