________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७४७ ]
प्रतिगासन न० प्रति+शास-ल्युट । भत्यादेविष्टस्य नियोगे प्रतिश्याय पु० प्रति+प्य-ण । पोनसरोगे। [ग्टहे, मात्र च । प्रतिश्रय पु० प्रतिश्रीयते प्रति+श्रि-अच् । यज्ञग्टहे, सभायां, प्रनिश्राव पु० प्रति+शु-अप । स्वीकारे । प्रतिश्रुत् स्त्री० प्रतिरूप श्रूयते श्रु-किम् । प्रतिशब्द प्रतिध्वनौ । प्रतिषेध पु० प्रति+निध-धञ् । निषेधे मा कुरु" इत्यादिना निवा
रणे । ल्युट । तलव न.। . प्रतिष्टम्भ पु० प्रति+स्तन्भ-घञ् धत्वम् । प्रतिवन्ध । प्रतिष्ठा स्त्री० प्रति+स्था-अच् । क्षितौ, ब्रतबागादेः समाप्तौ, चतु
रक्षरपादके छन्दोमे दे, कूपादे संस्कार, व्रतानां समाप्नो कर्तव्य
कर्मभेदे, काश्रये च “ब्रह्म पुच्छ प्रतिष्ठेति वतिः । प्रतिसर पु० प्रति-मृ+अच । सैन्य पञ्चाङ्गागे, हस्तमूले च। प्रति सर्ग पु० प्रतिरूपः प्रतिकूलो वा सर्गः । ब्रह्मणः सृष्टि-तुल्यायां
मरीच्यादिसृष्टौ प्रलये च । [निकायाम् (परदा) - प्रतिसौरा स्त्री० प्रतिसिनोति मीयते वा रक् दीर्घच। जबप्रतिसूर्य क पु० प्रतिरूपः सूर्यः खाथै कन् । उपस्सूर्यकमण्ड ले
(स्र्यसभा) । तत्समवर्ण कलासे च । प्रतिसृष्ट त्रि. प्रति+सृज-त । प्रत्याख्याते, प्रेषिते च । प्रतिसीमा स्त्रो. प्रतिनिहिता मोमा सोमवल्ली। महिषवनाम् । प्रतिहत त्रि० प्रति+हन-क । विष्ट, रुद्द निरस्ते, प्रतिस्खलिते च । पति तोहार पु० प्रति+ह-घञ् वा दीर्घः हारे पाण् । हारपे;
मायाकारे च त्रि. स्त्रियांडीप । एष ल । द्वारपाले नि. । __णिनि । प्रतीहारीत्ययत्न, मायाकारे च ।
[लि । प्रतीक पु० प्रति-कन् नि० दीर्घः । अवयवे । प्रतिरूपे, विलोमे च प्रतीक्षा स्त्री० प्रति-ई अ। अपेक्षायाम् । प्रतीक्ष्य त्रि० प्रति+ईच-ण्यत् । पूज्ये "प्रतीच्यं तत्पतीच्यायैपिटध्वस्त्रे” इतिमाघः ।
[प्रतीच्योऽप्यत्र । प्रतीचीन त्रि. प्रतीच्या भवः स । पश्चिमदिग्भवे । यतु ।
For Private And Personal Use Only