SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४६] प्रतिमुक्ता ति प्रति+मुच-क । परिहिते, परित्यक्ते च | प्रतियत्न पु० प्रति+यत-नङ् । वाञ्छायाम, उपमहे, नियहादौ, बन्द्यां सतो गुणान्तराधानरूमे संस्कार, ग्रहणणे, प्रतिग्रहे च । प्रतिरूपो यत्नो यस्य ब० । प्रतियत्नयुक्त वि० । प्रतियातना स्त्री. प्रते+यात्यतेऽनया चु० यत-युच् । प्रतिमायाम् पा० स० । तुल्यरूपयातमायाम् । प्रतियोगिन् वि० प्रतिरूप युज्यते पति+पुज+घिनण् । पतिकूल सम्बन्धवति । यथा अमावस्य पूतिकूलसम्बन्धवक्त्वात् घटादिस्तस्य पतियोगी । विरुवपन च । प्रतिरूप न० प्रतिगत रूपम् । प्रतिच्छायायां, प्रतिविम्बे च प्रतिगत रूपमस्थ ब० । सदृशे विं० । स्वार्थ कन् । अत्लव । प्रतिविरोध पु० प्रति+ध-भाषे चञ् | बाधे, प्रतिवन्ध, निरोधे, नि रकारे, चौर्ये च । कर्तरि अच् । चौरे । एव लणिन्य नावण्यत्र । प्रतिलोम वि० प्रतिगत लोम प्रानुकूल्यमस्मात् प्रति+लोमन अच समा० । वामे विपरीते । प्रतिलोमज पु० प्रतिलोमात् जात: जन-ड । उत्तमवर्गस्त्रियाम् अधमवर्णात् जाते सङ्कीर्णवणे । प्रतिवचन न० प्रतिरूप वचनम् । प्रतिवाक्ये, उत्तरे, विसवाक्ये च । प्रतिवात वि० प्रतिगतो वातो यतः । यस्मात् प्रदेशात् वायुः प्रत्याग छति तस्मिन् देशे “प्रतिवातेऽनुवात चे" ति ममुः । प्रतिवादिन पु. लि. प्रतिकूल वदति वद-णिनि । प्रतिपक्षे व्या हारे प्रत्यर्थिनि अभियोज्य (अासामी) “कारण प्रतिवादिनी तिस्मृति : प्रतिवासि(वेशि)न् वि. प्रत्यारुन वमति (विशति) प्रति+वस- (विश वा णिनि । (पसि) ग्टहासन्नवासिनि | स्त्रियां डीम् । “दृष्टि हि प्रतिवासि (वेशि) नी" ति सा ह. ३५० । faवधान न० प्रति+वि+धा-त्युट । प्रतीकारे । तिविम्ब न० प्रतिरूप विम्बम् । विसादृश्य प्रतिच्छायायाम् । अतिविषा व . प्रति घिच विष यया । अतिविषायाम् (बातच) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy