SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७४५ ] प्रतिनत पु. प्रतिनिहितो मला पौत्वः प्रा० । प्रपौल। प्रतिनिधि पु० प्रति+निधीयते तुल्यरूपतबा स्थाप्यते प्रति+नि+था कि । प्रतिरूपे, प्रतिमायां च । प्रतिपक्ष पु० प्रतिकूलः पक्षो यस्य । शत्री, व्यहारे बिरुद्ध पक्ष प्रतिवादिनि च । प्रा. स० । साये । प्रतिपत्ति स्त्री० प्रतिन-पद-किन् । प्रवृत्ती, प्रागल्भ्य, गौरव प्राप्तौ पदप्राप्तौ, कर्त व्यताजाने च 'विषादलप्तप्रतिपतिविस्थितमि”ति रध: प्रतिपत्रफला स्त्री० पतिपत्रं कनं यस्याः । क्षुद्र कारवेल्ले । (छोट उच्छे प्रतिपद् स्त्रो० प्रतिपयते उपक्रम्य ते पचोऽमया प्रति+पद-किप। पक्षारम्भके तिथौ। प्रतिपत्र त्रि० प्रति+पद-त । अवगत, खोकते, "प्रतिपत्र हि विचेतनैरपीत कुमारः । विक्रान्त च । प्रतिपादन म० प्रति+पद-णिच-यट । दाने, बोधने, प्रसिंपत्तौ च ! प्रतिप्रसव पु० प्रति+प्रल-अप । निषिदस्य पुनःप्राप्तिसम्भावनायाम् प्रतिबन्ध पु०प्रति+बन्ध धम् । कार्य प्रतिघाते । एव ल । प्रतिरोधके लि. प्रतिबन्धि(वन्दि) पु० प्रति+बन्ध-(वन्द) बा रन् । अभिष्टान्तर प्रस के वाक्ये । प्रतिबल पु. प्रतिकूल बल यस्य । "शली प्रतिबलज"रिति वेणी। ___ प्रतिरूप बलं यस्य । तुल्यपले लि. “यो मे प्रतिकतो लो" इति चण्डी। प्रतिभय लि. प्रतिगत भयमसात् । भयहेतौ भयङ्करे । प्रतिभा स्त्री० प्रति+भा- | बुद्धी, प्रत्य त्यमबुद्धौ च । प्रतिभू पु. प्रतिनिधि र्भवति भ-किम् । लग्न के (जामिन) । प्रतिमा स्त्री० प्रसि+मा-अ। गज दन्तस्य बन्धे, सदृशीकरणे) महश मृत्तिकाशिलादिमूत्तौ । “प्रतिमायां शिलाबुद्धिरिति पुराणम् ! ब० । उत्तरपदस्थः । सदृशे वि.। यथा देव प्रतिमः । प्रतिमान न० प्रतिमीयतेऽनेन प्रति-नि-मा-या ल्युट । प्रतिविम्ब, प्रतिमायां, गनकुम्भस्थाधोमागे तद्दन्तयोर्मध्यस्थाने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy