SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ ] अनुस्वार पु०अनु+ख-घञ उदात्तादिस्वरवत्वात् वरवर्णाएव खारा: अनुगतः खारान् अत्या ०१०। खराश्रयेण उच्चार्य माण विन्द रेख्य या व्यज्यमानेऽनुनासिके वर्णभेदे अनुसारो विसर्गचे त्य.पक्रम्य आश्रयस्थानभागिन दूत्य तो ः तस्य तथात्वम् । अनहर पु० अनु+ह-ल्य ट् । देशभाषाचेष्टादिना सदृशीकरण, सारश्यधर्माविष्करण च । [च न०। अनक पु० अनु+उच- समवाये क कुत्व नि० । गतजन्मनि कुले शीले अनचान पु० अनु+यच-कान नि० । शिक्षादिधड़ङ्गसहितवेदाध्ययन कारिणि, वेदार्थानुवचनसमर्थ च । अन वि० जन-क न० त० | परिपूर्णे, समय, बहीने च । ननं निश्चित न० त० | अनिश्चिते । अन लि० अनुगता आपो यत्र ७० अन् स० ग्रात उत्त्वम् । जल___प्राये देश, तत्स्थले सर्वदावासिनि महिषे, "बलम्ब बहुपक्षश्च वात लेभामयान्वितः । देशोऽनूप इति ख्यात" इत्य को देशविशेषे च पु० । अनपसर दूति प्रसिद्ध देशे वा ।। अनपज न० छान पे जलप्राये देशे जायते जन-ड ७०। (यादा) इति ख्याते आढू के तस्य जलप्रायोगयत्वात् । तत्स्थान जात. माले वि० । अनूरु पु०न स्त जरू यस्य व०। सूर्य सारथौ अरुणे विनताज्यपुत्र । तस्य अपूर्स एव गर्ने मात्रा अण्डस्य स्फोटनादुरुप्रस्त्वङ्गविकल त्व पुराण प्रसिद्धम् । अनूरुसारथि गु० अनरूः सारथिः रमियन्ता यस्य । सूर्थे । अच पु. नास्ति अभ्यततया फक यस्य अच् समासान्तः । पटक शून्ये अनुपनीते बाल के । अत न० क्त सम ज० न०। सत्य भिन्न अयथार्थ । अन्तत्वव्यवहा. रस्तु प्रायेण का। गाव लोके दृश्यते कचित् वस्तुन्यपि यथा रङ्ग रजतादिक, न .जतमिदमिति जानञ्च । तहति वि० । ७२० । बाणिज्ये न... तबाङ्गल्यात् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy