________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७४.]
प्रकाशात्मन् पु. प्रकाश सातपः अवभासो वा आत्मा स्वरूप यस्य ।
सूर्थ, परमेश्वरे च । व्यक्तस्वरूप लि। प्रकीर्ण न० प्र+कु-भाके क। चामरे, निवजातीयाना मित्रसे च पू
तिकरश्न पु० कर्मणि का विक्षिप्ले, विस्त ते भिन्नजातीयः मिश्रिते
च वि० | खार्थे कन् । श्रेल चामरे न० अश्वे पु । प्रकोयं पु. प्रकीर्यतेऽसौ प्र+कु-क्यम् । ( नाटाकरमजा ) करन
भेदे। व्याप्ते त्रि.. प्रकृत लि. प्र+क-न । अधिकते, चारक, प्रकरणप्राप्त च । प्रकति स्त्री. प्रकरोति प्र+क-किच । साँख्यमतसिद्ध जगदारमाके
सत्वरजस्तमोरूपगुणवयात्मके प्रधाने, उपादानकारणे, प्रकृति दृष्टान्तानुपरोधादि ति शारीरकमकम् । स्वभावे प्रकृतिस्त्वां नि. बोच्यतीत गीता । लिङ्ग, खामिनि, अज्ञाने, सुहृदि, को, . राष्ट्रे, ख म्यादौ राज्याङ्ग, पौरश्रेणी, "नृपतिः प्रवतीरवेक्ष
"मिति रघुः । दुर्गे, बले, शिल्पिनि, शक्ती, योषिति, परमात्मनि, पञ्चभूतेषु करणे, गुह्य, जन्तौ, एकविंशत्यक्षरपादके छन्दोभे दे
मातार, व्याकरणोक्त प्रत्ययोत्पत्तिनिमित्त शब्दभेदे च । प्रकृष्ट लि. प्रविष-क्त। अत्कर्ष युक्त। प्रकोष्ठ ए० प्रगतः कोठ प्रा० स० | कूपरस्थाधोभागस्थ मागिनन्धप- र्यन्त हस्तावयने, ग्टहहारपिण्डे । प्रक्रम पु० प्र+क्रम-चज न दिः। क्रमे, अवसरे, उपक्रमे च । प्रक्रिया स्त्री० प्र+क-श । अधिकार, प्रकरणायें, राज्ञां छत्रचाम
रधूननादिव्यापारे च । प्रक्क (काण पु० प्र+कण-अप घञ्षा | वीणायाः शब्द। प्रवेडन पु० म+खेड-ल्यु । माराचास्त्र। [अवतरे च पु० । प्रखर लि. प्रकृष्ट खर: प्रा०स० । अवन्नोये । यसजायां, कुक्कुटे, मख्या वि• प्र+ख्या-अ । सारखे । ब० | उत्तरपदस्थः । तुल्यार्थ " यथा पिटप्रख्या एवं निभादयोऽप्यन । प्रगण्ड पु० गडि वदनैकदेशो अच् प्रकटो गण्डः अवयवः । कूपरोप
For Private And Personal Use Only