SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७३८ । पौलि पु० पुल-महत्त्वं ज्वला सता रण। वैषत्पक कलाक यवादौ । पौलोमी स्त्री० पुलोन्नोऽपवम् स्त्री अण। शच्याम् । पौष पु० पौषी पुष्यनक्षत्रयुक्ता पौर्यमासी अमिन् मासे अण । पुष्य__ नक्षत्रयुक्त पौर्णमासीघटिते चान्द्रमासभेदे । पौषी स्त्री० पुष्यनयात्रेण युक्ता पौर्णमासी अण् यलोपः । पुष्यनतलयकायां पौण मायाम् ।. रीतिपुष्पकज्जले । पौष्पक न० पुष्मेण नित्तम् अण्ण् ततः स्वार्थ कन् । कुसुमाञ्जने प्याय उडौ भ्वा० प्रा० अक० सेट् । प्यायते, अयायि-अयाविष्ट । प्य ष उत्सग चु० उभ• सक० सेट् । प्योषयति ते | अपुप्युषत् त । प्य ष विभागे दि. पर सक० सेट् । प्युष्यते अप्युषत् अयोषीत् । प्य वृद्धौ भ्वा० या• अक० अनिट । प्यायते अग्यात । प्र अन्य प्रथ-ड । प्रारम्भ, गतौ, उत्कर्षे, प्राथभ्य, सर्वतोभाके, उत्पत्तौ, ख्यातो, व्यवहारे च ।। प्रकट लि० प्र+कट-अच् । स्पष्टे । प्रकटित वि० प्र+कंट-क्क । प्रकाशिते । प्रकम्पन पु० प्र+कपि-णिच् -युच् । "वायौ प्रकम्पनेनानु चकपिरे। इति माघ : नरकभेदे च | प्रकीर्णं पुष्पादौ नि। प्रकर पु० प्र+कृ-भावे अम् । समूहे अधिकारे च । कर्मणि अप । प्रकरण न० प्र+क-खुट.। प्रतावे, अभिनयनाय कादिके दृश्यकाव्य. भेदे, अन्धसन्धी, एकार्थप्रतिपादकपन्याशे च । प्रकर्ष पु० प्रविष-धज । ठत्कर्षे । प्रकाण्ड पु. प्रष्टः काण्ड : प्रा० । वृक्षस्य मूलादारभ्य शाखान्त भागे | प्रशस्त न० । [प्रत्यर्थ ऽनुमतौ च अव्य। प्रकाम त्रि. प्रगतः कामम् प्रा० स० । यथे। प्र+कम-यमु । प्रकार पु० प्र+क-घ । भेदे, माश्ये च । प्रकाय पु० प्र+काश-कर्तरि अच् घम वा । श्रातपे, विकाभे च । कतरि अच् । विकाशयुक्त वि.! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy