________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ७४९ ]
रिकलपर्यन्तभागे । वहिः प्राकारे दुर्गप्राकारभित्तौ सेन्वा शनस्थाने च स्त्री० गौरा० ङीष् ।
प्रगल्भ लि. प्र+गभ-अच् प्रत्युत्पन्नमतौ प्रतिभान्वित
नायिकाभेदे स्त्री० ।
Acharya Shri Kailassagarsuri Gyanmandir
"
"
प्रगाढ़ लि० प्रकर्षेण गाढम् गाहत । श्रत्यन्तम्हणे, हढ़े च । प्रगुण लि० प्रकृतौ गुण: शेन प्रकृष्टो गुणो यस्य वा । ऋजुतावति, द च। प्रकृष्टगुणोऽप्यत्र ।
सैन्यानां निवे
स्वरमन्विराहित्ययोग्य पदे
For Private And Personal Use Only
प्रग्टह्य ५० प्र+प्रह-काप् । व्याकरणो
प्रगे काव्य प्रगोतेऽत्र प्र+गजे । प्रतिप्रातःकाले | प्रघण (न) न० प्र+हन - काप नि० कुत्वात् । कालिन्दे । मतान्तरे काणत्वम् ।
प्रग्र (ग्रा० प्रग्टद्यते प्र+यह+छाप षम् वा । ग्रहणे श्रश्वादीनां रौ, किरणे, गुलाल, वन्द्याम्, नियमने, भुजे, कर्णिकारले च | प्रचक्र न० प्रगतचक्रं प्रा० स० | स्वचक्रात् परचक्रं प्रति चलिते, प्रचण्ड त्रि० प्रकर्षेण चण्डः प्रा० । दुर्द्धर्षे, दुर्वहे, दुरन्त े, प्रतापान्विते च । करवीरे ए० | दुर्गाया नायिकाभेदे स्त्री० । प्रचण्ड मूर्ति पु० प्रचण्डा मूर्तिरस्य । वरुणंच | भयानकदेहे लि प्रचय पु० प्र+चि-बच् । समूहे, उपचये, तज्जनके शिथिल संयोगे च ! प्रच (चा) र पु० प्रचरत्यन प्र+वर-अप घञ वा । पथि । भावे घञ् । प्रसारे गतौ च । [घूर्णिते । प्रवलायित वि० - प्रचलवदाचरितः प्रचल+क्यचक्क । निद्रादिना प्रचुर ति० प्र+चुर-क | बहुले ।
प्रचेतसी स्त्री० प्रकर्षेण चेतयति मूर्च्छित चित णिच् - कामिच् ङीप् । कट्फले तचूर्णस्य हि मुच्छांना कता बन्धक सिद्धा |
कोके
प्रचेतस् पु० प्र+चित-असि च । वरुणे, मुनिभेदे, प्रकृष्टहृदये लि० । प्रचोदनी स्त्री' प्रचोद्यते अपसार्यते रोगोऽनया खुद पिच्- ल्युट् ङीप् । कण्टकारिकायाम् ।
प्रच्छ जिज्ञासायां तु ० पर० विक० अनिट । पृच्छति प्राचीत्