________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ७३८]
श्रिताः । अभ्यागतोऽतिथिखाग्निः पोष्यवर्ग उदाहृत" इत्युक्त' च
कावश्यप्रतिपाल्यगभ ।
Acharya Shri Kailassagarsuri Gyanmandir
पौगण्ड न० पोगण्डस्य भावः काण ू I दशमावधी” न्युक्त े शिशोरवस्थाभेदे |
कौमारं पञ्चमाब्दान्त पौगण्ड'
पौण्ड् पु० देशभेदे तद्देशवासिनि ब० व० । स्वार्थे कन् इच्छ भेदे । पौण्ड, बर्डन पु० देशभेदे (बेहार) तद्देशवासिनि ब० व० ।
•
पौत्र पु० स्वी० पुत्रस्यापत्य ं शिवाद्यण । एलस्य पुत्र े नप्तरि, 'पौलयानन्त्यमश्रुते” इति स्मृतिः । स्त्रियां ङीप् ।
पौनःपुनिक त्रि० पुनः पुनः भवः ठक् टिलोपः । मुर्भ 1 मौनःपुन्य न० पुनः पुनरित्यस्य भावः ष्यञ् । शश्वद्भावे | पौनर्भव पु० पुनर्भुवि विरूदायां भवः अण् । द्दादशपुत्रमध्ये पुत्रभेदे । त्रयम् अण् । पुनर्भसम्बन्धिनि वि० । “पौनर्भवेन भर्त्ता सेति स्मृतिः । [वि० । पौर न० पुरे मगरे भवः काण । रौहिण े (रामकर्पूर) पुरभवमात्रे पौरव पु० पुरोर्गोत्रापत्यमण | पुरुनाम चन्द्रवं श्यन्टपस्यापत्य । पौरस्त्य वि० पुरोभवः त्यक् | पूर्व दग्भवे, वग्रभवे च | पौराणिक क्रि० पुराण ं वेत्त्यधीते वा ठण् ̧ | पुराणन े |
पौरुष न० पुरुषस्य भावः कर्म वा यण् । पुरुषत्व े, विक्रमे, उद्यमे च । पुरुषस्येदम् ाण । जर्ज विस्तृतबाडपाणिकमनुषप्रपरिमाणे | "जवेऽपि मानेऽपि च पौरुषाधिक "मिति नैषधम् ।
पौरोगव पु० पुरोऽग्र े पाच्यत्रस्तुषु गौर्नेल ं यस्य पुरोगुः ततः खार्थे प्रज्ञाद्यण् | पाकशालाध्यते ।
पोर्णमास पु० पौर्णमास्यां विहितम् ाण् । यागभेदे |
तव कर्त्त - व्यायामिष्टौ स्वी० । “पौर्णमास्यां पौष मास्या यजेतेति श्रुतिः । पौर्णमासी स्त्री० पूर्णो मासोऽस्त्यस्याः प्रज्ञादित्वात् काण ङीप् ।
·
पूर्णिमायाम् ।
पौलस्त्य पु० स्त्री० पुलस्तस्यापत्यम् यञ् । कुवेरे, रावणादौ च पूर्पणखायां स्त्री० ङीप यलोपः ।
For Private And Personal Use Only