SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ७३७ टिलोपः। पिटवसरपत्ये । पैत्र न० पिवरिद पिता देवता अस्य वा श्रण । तज न्यङ्गयोर्मध्य स्थाने पिटतीर्थे, पिटदेवताके, पिट सम्बन्धिनि च नि । पल पु० सुनिभे दे। पैगाच पु• पिगाचेन नितः अण । "सुप्तां मत्ता प्रमत्ता वा रहो यलोपगच्छति | स पापिठो विवाहाना पैशाच" इत्य क विवाह भेदे । पिशाचकते, तत्सम्बन्धिनि च वि० । पैष्टिक न० पिष्टानां समूहः उक नविकारो वा ठक् । पिष्टमम हे, तदि. ___ कारे पासे, मद्य च । पैठौ स्त्री पिष्टस्य विकारः अथ गेम् । पिष्ट कविकाररूपे मद्यभेदे । पोगण्ड नि० पवते पुनाति वा पू-विच् पौर्गगड एकदेशो यस्य । विक लाङ्गे न्य नाधिकाङ्गा “पोगण्डः पञ्चमादब्दादाक् च दशमान्दत", इत्य कश्यक बालके पु.। पोटगल पु. पोटेन संभावण गलति गल-अच् । नले, काचेच पोटा स्त्री चु० पुट-अच् । पुरुषलक्षणयुकायां खियाम् । . पोत पु. स्त्री० पू-तन् । बालके । नौकारूपे याने, समुद्रयाने, म्हः स्थाने, वस्त्र, दशवार्षिक हस्तिनि च पु० गौरा० डीम् । पूति कायाम् स्त्री० ततः स्वार्थ कन् । पोतिकायन । पीतवणिज पु. पोते वणिक् । मौकथा वाणिज्यकारे । पे.तवाह पु. पोत नाव वहति वह-अण । नौकावाहके (दांडि)। पोताधान पु. पोताना शिसूनामण्ड जातमत्यानामाधानम् ! चुद___ ममयमझे (पोनारझाक)। पोत्र न० पू-त्र । वने, भूकरमुखाये लालमुखाय', वहिने च । पोजिन् पु. पोलमल्यस्य पनि । भूकरे । पोष्ट, पु० पुष-टच । (कोटा करमजा) करभेदे । पोषके त्रिः । पोष्यवर्ग पु० पोष्याणां पाल्यानां वर्गः समुदाय: । “माता पिता गुरुः पत्नी स्वपत्यामि समाश्रिताः । अभ्यागतोऽतिथिचाग्निः पोष्यवर्ग उदाहृत" इत्य को, “माता पिता गुरुर्धाता प्रजा दीनः समा; For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy