________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ७३६ ]
मृ पालने पूर्त्ते च प्रा० पु० पर०सक० सेट् । ष्टणाति व्यपारीत् मृ पूत चु० उभ० सक० सेट | पारयति - ते अपीपरत् त । पेचक पु० पच–वुन् इञ्च । (पंचा) उलूके, गजपुच्छमूलोपान्न े, पर्य्यङ्के, यूके, मेवे च ।
पेचुली स्त्री० पच-उलच् इच्च गौ० ङीष् । (रुधुं) शाकभेदे । पेटक पु० न० पिट - खुल् । पुस्तकादीनां स्थापनार्थे बेवादिनमि ते पदार्थे, समूहे च | [वृते । पेटिका स्त्री० पेटीव कायति कै क पृ० । (टेपारी) पेटका कारफलयुते पेटी स्त्री० पिट-अच् गौरा० ङीष् । खल्पपेटके ! येण गतौ पेषे च सक० श्लेषे अक० भ्वा० पर० सेट । णीत् । चङि न दुखः ।
पेराति अपे [न हखः ।
•
पेल कम्पळे व्यक० गतौ सक० वा०पर० सेट । पेलति अपेलीत् चङि पेल न० पेल- अच् | पुंसश्चि अङ्गभेदे (अण्डकोष ) । पेलव त्रि० पेल-घञ् मेल वाति वा क । कोमले, लश, विरले च । पेव सेवने वा आत्म० सेट । पेवते अपेविष्ट । चङि न हखः । पेश ( स ) ल वि० पिश ( स ) - अलच् । सुन्दरे, दक्षे, कोमले च । पेशि (शो) स्वी० पिश- इन् वा ङीप् । अण्ड े, मांसपिण्डे, खड्ग - कोटे, नदीभेदे, पिशाचीभेदे रातीभेदे च ।
-
पेष मेने निश्चये च भ्वा०या०सक०सेट् । पेषते षष्ट चङि न ह्रस्वः पेषण न० पिष- ल्यु | चूर्णने । ल्युट् | खले, (तेकाटासिज) शतगुप्तायाञ्च ।
पेषणि स्त्री० पिष्यतेऽनया अनि वा ङीप् । पेषग्यथिलायाम् ।
पेस गतौ भ्वा० पर० मक० सेट् । पेसति पेसीत् । चङि न दुखः । मै शोषे भ्वा० पर ० सक० अनिट् | पायति कपासीत् |
पैठर त्रिः पिठरे स्थाल्यां संस्कृतम् अण्ण । स्थालीपक मांसादौ ।
पैठीनसि पु० मुनिभेदे ।
यैटक न० मिटत श्रागतम् ठ मैतृष्वसेय (स्त्रीय) ० स्त्री०
-
Acharya Shri Kailassagarsuri Gyanmandir
| पिष्टतः प्राप्त दाये |
पितुः खसुरपत्य ठछ वा दकि
For Private And Personal Use Only