SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३५ पृथ्वीकुरुवक पु पृथयां भूमौ कुरुक्क दून शुभत्वात् । श्वेतमन्दार के । पृदाकु पु० पर्द-गतौ काकु मम्प्रसारणम् । सर्प, वृश्चिके व्याघ्र गजे, चित्रके वृत्त च ।। पृश्नि वि० म्य,ग-नि, प्रच्छ-नि वा ट० । खर्व दुर्वलास्थि के, खल्पे च । रत्रे, देवक्या, रश्मौ च स्त्री। संज्ञायां कन् । कुम्भिकायां (पाना) स्त्री का डीम् । पृश्निगर्भ पु. ६त० । देयकीसूनो श्रीकृष्ण । पृश्निपर्णी स्त्री० टग्नि स्वल्प पर्णमस्याः डीम् । (चाकुलिया) विख्या तायां लतायाम् । पृघ सेके भ्वा० प्रा० सक० सेट । पर्ष ते अपार्षष्ट । पृषत् न. टप- व्यति किच्च । विन्दौ । सेकयुक्त नि । मृषत पु० एघ-अत च किञ्च । शुभ्वविन्दमति मृगमेदे, बिन्दौ । पृषताम्यति पु• ईन. अलक स० । वायौ । पृषताख पु० टपतो मंगभेदोऽशव गतिसाधनं यस्य । वायौ। . पृषतक पु० प्रयत्+संज्ञायां कन् । वाणे । पृष्द व पु० प्रघतो बिन्दोरशु व वाहक वात् । वायौ । पुषदाज्य न० प्रपद्य क दधिविन्द पुक्त दकिसेकयुन वा याज्यम् शक० । धिमित एते । पृषन्ति ए० पृष-झिच किच्च । विन्दौ । पृषीदा वि• पृप्रदुदरे यस्य एघो० नि० । विन्दु गर्भिते । पृष्ठ न० पृष थक् दूडभावः । तनो: पश्चाङ्गागे, वेदप्रसिधे स्तोत्रभेदे च ! पृष्ठत स् अव्य पृष्ठ+तासन् । पशाझागे इत्यथ । पृष्ठहष्टि पु० टष्ठे पश्चात् दृष्टिरस्य । भल्ल के । पृष्ठवंश पु० ६त० । टस्थ दण्डाकारेऽस्थि । पष्टवाइ पु० पृष्ठेन वहति वह-एिव । पृष्ठेन शकटादिवाहके पादौ । यष्य न० पृष्ठानां स्तोत्राणां समहः यत् । स्तोत्रसमूहे | तहति याग___ भेदे, पृष्ठेन वहति यत् । टष्ठवाहकाादौ च वि० । अशिह स्त्री प्रच्छ--निङ् सम्प्रमारण पत्वम् । प्रनिशब्दार्थ , पार्णौ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy