________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७३ ४]
पृथगामिका स्त्री० पृथक भिन्न आत्मा यस्याः कप । व्यक्ती सामान्य - - धर्मस्य यथा सर्वत्र समरूपतया मच्च नानु गमक त्वम् नेव व्यक्त
स्तस्याः भिन्नभिनास्पदत्वात् ।। पृथक्जन पु० प्रथक् भित्रो जनो यस्मात् । नीचे, मूर्ख, पामरे छ । पृथग्विध वि. पृथक भिन्ना भिन्ना विधा यस्य । नानारूपे । वृथाबीज पु. पृथक् बीजान्यस्य । भल्लातकरच (भेला) । पृथा स्त्री० कुन्तिभोजकन्यायाम् कुन्न्याम् । पृथाज पु० पृथाया जायते जन-ड । कुन्तीपुत्र युधिष्ठिरादौ, अणु -
नहने च | Hथाङ्गादयोऽन्यत्व ।। धृथि थावी स्त्री प्रथले विस्तारमेति प्रथ-पिवम् (पवन) वा नि ,
सम्प्रसारगा वित्त्वात् ङीघ् । धरायाम् जितौ । पृथिवीपति पु० ६त० । टपतो भपतौ । टथिवीपालादयोऽप्यत्र । पृथु पु० पृथ--डु। सूर्य वंश्ये वेनराजस्य दक्षिणबाहुमन्थमजाते ऋपभेटे, ___ षाजीरके च | महप्ति, स्थूले, दक्ष च त्रि. स्त्रियां डीप वा। पृथक पु० न० । पृथुवत् कार्यात के-क । चिपिटके, 'विः विनमवं
पृथुक"मिति स्मृतिः । बालके पु० । पृथुक त स्वर पाल"मिति
हिङ्गपत्नयां, बालिकायाञ्च स्त्री० । पृथुकोल पु० कर्म• राजवरे ।। पृथपत्र पु० पृथूनि पत्राश्यस्य । रक्तलशुने । {याम् ! पृथपलाशिका स्त्री० टयूनि पालाशाम्यस्याः गौ० डीघ स्वार्थ कन् । पृथरोमन् पु० पृथूनि रोभागि रोमस्थानीयगल्कान्यस्य । मत्मा। पुष्पल त्रि. पृष्ट+खार्थे लच्, टयुः पृणत्यमस्त्यस्य नच वा । स्थ ले । ___ हि पत्नयां स्त्री० । पृथुशिम्ब पु० पृथी शिवा यस्य । श्योना कभेदे । पृथदर पु• टण- उदर यस्य । मेणे, वृहत् कुत्तौ नि । पृथ्वी स्त्री० पृथुत्व गुणयुक्ता स्त्री डीए । भूमौ, हिङ्ग पत्नयां, स्थूलना -
याम, पुनर्नवायां, कृष्णजोरके च । साथै कन् । एपीका । वृहदे तायाम् हिङ्ग पत्या, कृष्ण जीरके च ।
For Private And Personal Use Only