________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ७३३]
पृ प्रीतौ खा० पर० स० अनिट् । पृणोति कापात् ।
पृ पालने जुहो० पर सक० अनिट् वा दीर्घ: । पिपर्त्ति पिष्टत: - पार्षीत् - पारीत् | पप्रतुः - पपरतुः ।
पिपूर्त्त: 1
पर्चिष्ट । क्त | टकणः
पृ पूर्वौ चु० उभ० सक० सेट् । पारयति - ते पीपरत्-त | पृक्का स्त्री० टचकन् न्यड्का० कुत्वम् । (मिड़िङ) शाकभेदे | पृच सम्पर्के व्यदा० श्रात्म० व्यक० सेट् । ष्टक्त पृख सम्पर्क रु०पर० श्र० सेट् । पृपक्ति वृन्त संयमने मक० सम्पर्क क्र०चु० उम० पच्च भ्वा० पर० सेट् । पयति - ते पचति । ग्रपीष्टचत्-त काप पचेत्-त कापचत् ।
पुर्चीत् । क्त । टक्णः ।
पृच्छा स्वी० प्रच्छ- अङ् सम्प्रसारणम् । प्रश्न ज्ञातुमिच्छयाकथनाय
प्रेरणे ।
पृत सम्पर्के, यदा० प्रा० सक० सेट् । टक्के तु पर० अक० सेट् । एडति | पृण तर्पणे ० पर० सक० सेट । पृणति पृतना स्त्री० [ट-तनन् - किञ्च । सेनायाम्, स्त्यादिसैन्यभेदे च (रथाः
१४३ गजाः
Acharya Shri Kailassagarsuri Gyanmandir
पर्जिष्ट । क्त ष्ट-गुणः ।
पर्डिष्ट |
६२
पर्णीत् ।
मङ्क्षप्राविशेपान्वितरयह
२४३ काथाः ७२८
:
पदातयः १३१५ ) । घृतनासाह पु० पृतनां साहयते मह - णिच्- किप् । इन्द्र े | ढल
प्रसङ्ग एवं पत्वम् नान्यत्र ।
बुध प्रदेपे खुरा• उभ० क० सेट | पार्थयति ते अपोष्टयत्-त अपपत्त पृथक् ग्रव्य० ष्टथ ककि । मिन्ने, नानारूपे, विनार्थे च । पृथक्त्व न ०
पृथक् इत्यस्य भात्रः त्व | वैशेषिक्रोक्त पृथक्त्वबुद्धिसम्पादके गुणभेदे |
पृक्त्वचा स्त्री० पृथक् त्वचा यथाः । मूर्खायाम् ।
पृथकपर्णी रूाः पृथक् पर्णान्यस्याः ङीप् । (चाकुलिया) क्षुपभेदे | पृथगात्मता खो० पृथक् वात्मा स्वरूपं यस्य तस्य भावः तब् 1 भेदे, विशेषे ।
For Private And Personal Use Only