SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सावशेष एवं कर्मणि पश्चात्तापान्विते भूमिलोके जन्मग्रहायागन्तु' प्रहत्ते जीवे । पश्चात्तापयुते त्रि। अनुशासन न० अनु+शास-त्युट । शासने, याज्ञायाम, उपदेश, नि योगकरणे च । शिष्यते अाख्यायते लक्षणादिनेति करण ल्य टि। व्य त्पादनञ्च अतथाभूतेभ्यो विशेष्य अनुशिष्यागां बोधनम् यथा व्याकरण साधुशब्दानामसाधुभ्यो विविच्य प्रबोधनम् । अनुगौलन न० अनु+चु०-शील-ल्य.ट् । मुहुरालोचने, पुनःपुनरभ्यासे च । शीचना तलवार्थ स्त्री। अनुशोचन न० अनु+शुच-ल्य ट । शोके । स्वार्थे णिचि युचि । अनुअनुश्रव पु०अनुश्रूयते गुरुपरम्परयोचारणादनु अभ्यस्थते,श्रूयते एव म तु केनापि क्रियते वा घ्यनु+शु-अम् । वेदे, तस्य भू यमागताया एव सर्वसम्मतत्वात् । अनु पङ्ग पु० अनु+सन्ज-धज बुत्वम् । दयायाम, आसक्ती, एकत्र श्रुतपदस्य अन्यत्रान्वयारी मनुवृत्तौ, अन्योद्देशेन प्रसौ तक्रिया नान्तरीयकतयान्यस्य सिद्धिरूपे सतिशास्त्र प्रसिद्ध प्रसङ्ग च । अनुष्टभ स्वी० अनु+स्तुम्भ-किम् षत्वम् । सरखत्याम, अष्टाक्षरपा दके छन्दोभेटे । अनुष्ठान न० अनु+स्था--भावे लट् घत्वम् । विहितकम्मी दिकरण । अनुष्ण त्रि० उण: दक्षः न० त० । अलसे, उष्णभिन्न शीते च । उत्पले न० । अलमोहि शीतबाधाभावेऽपि शीतबाधामभिनयन कर्त व्यकर्मणि जड़ एव भवति दच्चस्तु शीतेऽपि तदगणयित्वा क व्यकरणाय अजड़ एव मन् व्याप्रियते इति तयोरुष्णानुष्णता । चल कारिण्यर्थ कनि अनुष्य कोऽपि । [इत्त्वम् । नीलदूर्वायाम् । अनुणवलिका स्त्री० अनुष्णा शीनला वल्लीव इवार्थे क । टापि अत अनुसन्धान न० अनु+सम्-धाञ्-लुपट । अन्वेषण, चिन्नने च । अनुसरण न० अनु+सृ-लुपट् । अनुगमने, सदृशीकरणे । भावे घजि अनुसारोऽप्यन । अनुस्थत त्रि० अनु+सिय-क्त जट् । अथिते, सततसंबन्ध च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy