________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७३२ ।
पूर्व) पद न० कर्म । व्याकरणोके उत्तर पदादव्यवहिते प्राग्वति नि,
समासस्य प्रथमावयवे च सुतिङन्तरूपे पदे ।। पूर्व(व) पर्वत पु० कर्म ० । उदयाचले | यत्र सूर्यस्य प्रथमदर्शन
सत्रस्थे पर्वते । स चानियतस्थितिकोऽपि यतः सानात् प्रथम सूर्योदर्शनयोग्यो भवति तदेव स्थान पर्वत इति व्यवहियते ।
पूर्ब (ब) शैलादयोऽप्यत्र । पूर्व (वफलगुनी स्त्री० दिव० । अश्विन्यवधिके एकादश नक्षत्रे । पूर्व वीभाद्रपद पु० स्त्री०। अश्विन्यादिनक्षत्रेषु पञ्चविंशतितमे मक्षले । पूर्व(ब)रङ्ग पु० नाघ्य श्रादौ नटकर्तव्ये सङ्गीतादौ । “पूर्वरङ्ग
विधायैव सूत्रधारो निवर्तते" इति मा. प० । पर्व (वीराग पु० रन्ज-घञ् नलोपः कर्म । नायकयोमलमात् प्राग्व
र्तिनि “श्रवणादर्श नाहापि मिथःसंरूढरागयोः। दशा विशेषो
योऽप्राप्तौ पूर्व (व) रागः स उच्यते” इत्युक्तलक्षणे अवस्था है। पूर्व(वरूप न० कर्म ० । वैद्यकोने भाविरोगनिदानभूते चित्र दे । पूर्व(ववादिन् पु० व्यवहारे पूर्व (4) प्रथम वदति वद-णिनि । प्रथ
- माभियोकरि वादिनि (फरादि) । परिर्वाषाढ़ा स्त्री० अधिन्यादिघु नक्षत्रे घु विंशतितमे नक्षत्र । पूर्बा(वा)ल पु० पूर्व (4)मङ्गः एकदेशिम० टच समा० अङ्गादेश: ए
त्वम् । विधा विमनदिवसस्य प्रथमे भागे, “पूर्वाह्नो वै देवाना" मिति श्रुतिः। प्रथमे अई दिने च "अगत्यं वन्दयेचित्य पू -
(वा)रहे प्रहरहये” इति पुराणम् । पूई ()द्युस् अव्य० पूर्ब (4) स्मिन् दिवसे पूर्व+(4)+एवम् । प्रथमदिवसे पूल संहतौ वा चु० भ० पक्ष वा० पर० अक० सेट् । पूलयति-ते
पूलति | अपूपुलत् त अप्लीत् । यूष एनौ अक ० भ्वा० पर० सेट् । पूषति अपूषोत् । पूष पु० पूष-क । ब्रह्मदारुक्ष (बुत) एव त् । पूषकोऽपि अनव । पूषन् पु• पूछ-कनिन् । सूर्ये ।
व्याप्टतः । पृ व्यापारे तु० अात्म ० अक० अनिट् प्रायेणायम् व्यापूर्वः । व्याप्रियते
For Private And Personal Use Only