SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्णपात्र न० कर्म । हर्षकाले पुत्रजननोत्मवजहर्षात् श्रावष्य वस्वादे हणे, होमान्त ब्रह्म दक्षिणार्थतया देये "अष्टमुष्टिर्मवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि पूर्ण पात्र विधीयते” इत्य नमानवति तण्डुलादौ । पर्णमास पु० पूर्णमास्यां विहितः अण। पूर्णिमायां कर्तच याग भेदे "दर्श पूर्ण मासाभ्यां यजेते" ति स्तुतिः । पूर्णमासी स्त्री० पूोमासश्चन्द्रमा यया गौरा० डीघ् । पूर्णिमातिथौ 'पूर्ण वीज पु० पूर्णानि वोजान्यत्र । वीजपूरे । (टावाले ) । पर्णिमा स्त्री० पूर-क्लिन नि० पूर्णि पुरण चन्द्र कलापूरण मिमीते __मा-क । चन्द्रस्य पञ्चदशकलापूरण्यां तिथौ । प्रत्तै न० पूर-क्त नि । खातादिकर्मणि विश्वजनोद्दे शेन जलाशयदा___नादौ । भावे क्त। पूरणे न० । काले, छन्ने, पूरिते च त्रि० । पूर्व व) निपासे अक• निमन्त्रणे सक० चुरा० उभ० सेट पचे वा. पर० । पूर्व (व) यति पूर्व (4) त अपुपूर्ववत् । अपूर्वी (वों)त् । पर्व) वि. पूर्व (4)-अच् । प्रथमे, आदौ--दिग्देशकाले, समस्त , ____ ज्येष्ठे भ्रातरि च। सर्व नामतास्य । पर्व)ज पु० पूर्व (बैं) जायते जन-ड । ज्येष्ठनातरि । ज्येषभगिन्या ___स्त्री० डीप । पूर्ववदिक्पति पु० त० । इन्द्र । 'पूर्व वीदिश स्त्री० कर्म | प्रथमसूर्योदयसम्बनायां दिशि | एबीवी देव ए° पूर्व (व) देवः पश्चात् पापाचारणात् बटः, अथ वा पूर्वः (व:) श्रेठो देवः । असुरे । प्रबर्व देश पु० कर्म । प्राच्यामवस्थिते जनपदे । पर्व व पक्ष पु० कर्म० । अष्टादश विवादरूपे व्यवहारे प्रतिज्ञारूपे प्रथमेऽवयवे, “पूर्व (ई) पक्षोभवेद्यस्य भये युस्तस्य माक्षिण” इति स्थानिः । “विषयी विषयश्चैव पुर्व(4) पशस्तथोत्तरम् । निर्णयश्चेति सिद्धान्न : शास्त्रऽधिकरण स्मृत"मिति मीमांसोने न्यायावयवभेदे सिहान्त विरुद्धकोटिप्रतिपादके वाक्ये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy