________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७३० ]
पतिफला लो) पूतीनि फला न्यस्याः वा डीम् । सोमराज्याम् । पतिमयूरिका स्त्री पूतिर्मयूरीव ततः इवार्थे कन् । अजमोदायाम् । पतिमेद पु० पूतिर्मेदोऽस्य । अरिमेटे विट खदिरे । पूतिवात पु० पूत्य पवित्रतायै वातोऽस्य । विल्ववृक्ष । कर्म । दु.. - गन्धयुक्तायौ प० । पूतिवृक्ष पु० कर्म • । श्योनाकवृक्ष । पूप पु० पू-पक् । पिष्टके (पिठा) । पूपाष्टका स्त्री० अर परिमाणं यस्याः कन् अष्टका अष्टमी उपचा
रात् तत् कर्तव्यं श्राइम पूपद्रव्यसाधनाटका | कर्म० अग्रहायण्वाः परतः कष्टाष्टमी विहिते पाई।
अपूयिट! पूय दुर्गन्धे अक० भेदने विशरणे च सक दिवा ० आत्म० सेट । पूथ्यते पूय न० पृय-अच् । ब्रणादिनि:सृते रक्तविकारभेदे (पू ज) । पूयारि पु० त०। निम्ववृषे पूयनाशकादयोऽप्यत्र । पूर वृत्तौ प्रीणने च दिवा यात्म ०मक ० सेट । पूर्य ते अपूरि अपरिट । पूर पु° पूर-क । जलसमूहे, खाद्यभेदे, बग्णशु हौ च । पूरक पु० पूर-एव ल । वीजपूरे, जम्बीरभदे (टावा लेगु) कङ्कशास्व.
प्रसिद्ध गुण के, तन्त्रादिप्रसिद्ध प्राणायामा वायूत्कर्षणरूपे व्यापारभेदे च । पूरणकर्तरि लि। मृतस्यातिवाहिकदेहोत्तरं प्रेत
देहनिर्वाह केऽशौचमध्य देये पिण्ड दशके न० । पूरण न० पूर ल्यु ट । अङ्कशास्त्र प्रसिद्ध गुणने, वृटौ, कुटभटे, वाप
तन्तुषु च । ल्य । सेती, समुद्रे च पु० । सङ्घया पूरण पूरयिरि
च त्रि० । यथा इयोः पूरण: । द्वितीयः । [शाल्मलि वृत्त च । प्ररणी स्त्री० पूथ्यं तेऽनया | पूरण सङ्खयायां यथा इयो : पुरण द्वितीया । परित त्रि० पूर-क्त । पूर्ण, गुणिते च । पूरुष पूर-उपन् । पुरु, नरे । पूर्ण वि० पूर-क्त नि० | पूरित, सकले, ममग्रे च ज्यो तमोल उभ___यपक्षयोः पञ्चमीदशमीपञ्चदशीसु च स्त्री० । पूर्णकोष्ठा स्त्री पूर्ण कोउ यस्खा: । नागरसखायाम् ।
For Private And Personal Use Only