________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
२
]
पूजाह वि० पूजामहति अण । पूजनयोग्य । पूज्य पु० पूज-यत् । शुशुरे । पूजनीयमान वि० । पूण राशीकरणे चु० उभ० सक० सेट । पूणयति ते अपूपुग्णत् त । पूत द० पू-क्ल | अमनीतयुप्रे, (आगड़ारहित) बहुलीकते धान्य च ।
ब्रतादिना शुझे नि । सत्य । सङ्ख, श्वेतकुशे, विक्रयतव ने च
पु० । दूर्वायां स्वी० टाए । पूतक्रतायी स्त्री० पूतक्रतोरिन्द्रस्य पत्नी डीप ऐङ च । शच्याम् । पूतकतु पु. क्रतुभिः पूत:, पूता: पवित्रतासम्पादकाः क्रतयो यना:
___ यस्य वा । इन्द्रे । पूलगन्ध पु० पूतोगन्धो यस्य | वर्ष रे । (वावुद्ध तु लभी) । पूतकुश न. कर्म ० । श्वेतकुशे । पूतना स्त्री० पूत करोति पूत+णिच -युच् । हरीतक्या, गश्वमास्था,
वकासुरमगिन्यां, या विषाक्त स्तन्य पाय यत्ती कृष्ण म हता।
रोगभेदे, बालकमाटकाभेदे च "पूतना जम्भकादयः" । पूतनारि पु० ६ त० । श्रीकृष्णे । पूतफल पु० पृतानि फलान्य म्य । पनसे (कांटाल) । पूति न० पू-विच । रोहिपटगो । किन् । पवित्रतायाम् । पूय विश____ रण दुर्गन्धे च तिच् । दुर्गन्ध । दुर्गन्धवति हि । पतिक न० पूच्या दुर्गन्धन कायति के-क । विष्ठायाम, पूतिकर)
पु० । शाकभेदे स्त्री ० (पुइ) 'पूतिका ब्रह्मघातिके ति स्मृति: । पूतिकरज(च) पु० पूतियुक्तः करज : (अः) (नाटा करमजा) करञ्जभेदे । पूतिकाष्ठ पु० ६त. पूनः पाव नार्थ काष्ठम् चतुर्थ्यर्थे ईत.। देवदा____णि । संज्ञायां कन् । सरलवृक्षे पु०। [दुर्गन्धे पु० । पूतिगन्ध पु० पूतिर्दुटो गन्धो यस्य । गन्धके, इङ्ग दोवृक्ष च वर्म । पूतिगन्धि पु० पूतिर्दु योगन्धो यस्य इत् समा' | दुर्गन्धवति । पुतितेला स्वी• पृति दुर्गन्ध तेल यस्याः । ज्योतिप्पत्याम् । पूतिपत्र पु० पूतीनि पत्राण्यस्य । श्यानाकभेदे । पूतिपुष्पिका स्त्री० पूतीनि पुष्माण्य था: मातुन्नु ङ्गायाम् जम्बीरभेदे ।
For Private And Personal Use Only