________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७२
]
ऐन पुष्पवाटिकामालाप इव श्रूयते” इति शकुन्तला । पुष्पवाण पु . पुष्पाण्येव वाणा अम्य । कासे पुसशरादयोऽप्यन । पुष्परासन पु० पुष्यमय शगमन धनुर्यस्य । कामे । पुष्य शून्य पु० ३त० । उडाबरे । “पुष्परहितमाले नि । पुष्प समय पु० ६.० । वसन्त ऋतौ । पष्पाजीव पु. पुष्यमाजीवनि प्रा- जीव-अण । मालाकारे । पुष्पाञ्जन न. ६त । कुसुमाञ्जने (कोमकाजल) | पष्पासव न०६०। रोती पुष्ये तस्य पुष्य नपत्वात् मादकत्याच तयायम पष्याहा स्त्री० पुष्यमित्या हा य न्या: । शतपुयायाम । पष्पिताग्रा स्त्री० अईसमे छन्दोमे दे । पध्य पु० स्त्री० कार्य पुयति पुष-कर्तरि यत् नि। अशिन्यादि
(२७) नक्षत्र मध्ये अटले नन्नात्र, स्तीत्व टाम् । पुष्यरथ पु० कर्म० यात्रोत्सवाद्यर्थे रथे । पष्यलक पु० पुष-दून पुघिः पुष्टिस्तस्यै अलत पयानो त अन अच ।
गन्धप्रधाने मृगभेदे । 'सोम्नि पुष्याल कोहत" इति । पष्यवान न० पुष्य नक्षत्रकाले माननु । भारततिविधानेन ष्यन का त्य.. युनकालेऽभिषे कभेदे !
[अपपुस्तत् त। पुस्त बन्धे, अनादरे, अादरे च बु. उम° मा० कोट । पुस्तयनि त पुस्त न० पुस्त- अच् । “दा वा दारुगा वापि वस्ने गायथ चर्मा
लौहरत्नः कृत बापि पुस्तमित्यभिधीयते” इत्यु न लिप्यादिगिल्पन
कर्मणि | स्वार्थे कन् । लिष्याधारे ग्रन्थे, पु० स्तो। स्वीन्ये ङोप । पू शोधे दि० आत्म ० सक० सेट । पूयते अपविष्ट । पू शोधे भ्वा० श्रा० स० सेट् । पयते अपविद । पू शोधे क्रमादि० मा० उपसकोट, पुभाति पुनीते अपावीत् ! अपार पूग पु० पू-गन् किच्च (सुपारि) वृक्ष, समूहे छन्दनि, गाने कपट
वृक्ष च । पूज पूजने चु० उभ० सक० सेट । पूजयति ते अपूजत् त । पूजा स्त्री० पूज-अ । अर्चने । ल्य ट, । पूजनमप्यत न० ।
For Private And Personal Use Only