SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२० ] मिन्याम्, पानमूहे, तद्युक्तलतायाञ्च । पुष्करमूले, शतधनुः परि मित दीर्घ विस्तारे जलाशयभेदे च । पुष्करिन पु० पुष्कर शुण्डायमस्त्वस्य दूनि | गजे । . पुष्कल लि० पुष-कल च् कल्य नेञ्चम् | "अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्च. योऽटौ च पुष्कन" मित्य को परिमाणभ है । श्रेष्ठ, बहुउपस्थिते च त्रि। पुष्टि स्वी० पुल-लिन । पोचगा, जौ, तबलत्वात् अश्वगन्धायां, दृड्यादौ पूज्यपोड़ शमाट कामध्ये बाट काभेदे च । स्त्रियाञ्ज । पुष्टिदा स्लीपुष्टिं ददाति दा-क । अशुगन्यायाम, रचौ, पोषणदात्रयां पुष्प विकाश दि० पर० शक सेट । पुष्यप्रति अपुष्पीत् । पुष्य न० पुष्प-अच् । कुसुमे स्वीरज सि, विकाशे, कुबेरस्य विमाने, नेत्ररोगभेदे च । स्वार्थे कन् । कुवेरस्य विमाने, नेत्ररोगभेदे, रत्नमयर डूग, रसाअने, लोहकांस्थे, मृदङ्गारयोः शकयां, कासीसे च । पुष्पकरण्डक न० त०। (फ लेरमा जि) वंशादिनिर्मिते पुष्य चयन पात्र पुष्य केतु ए० पुष्प निर्मितः केतुरञ्जनम् । कुसुमाञ्जने । पुष्पचाप पु० पुष्पमय चापमस्य । कामदेवे पुष्पधन्वादयोऽप्यत्र । पुष्पचामर पु० पुणं चामर दूध यस्य । मदनकवन । पुष्पदन्त ए. वायुकोणस्थ दिग्गजे, विद्याधरभेदे च | पुष्पदन्तक पु० महिम्न इत्यादिस्तवकर्तरि गन्धर्वभेदे । पुष्यपुर न. पाटलिपुत्रन गरे कुसुमपुरे (पाटना) ! 'पुष्पफल पु० पुष्पयुक्त फलमस्य । कपिस्थे । पुष्पमास पु० पुष्पप्रधानो मासः शाक० । चैले, वसन्तसमये । पुष्यरस पु० त० । मकरन्द कुसुमनिासे । पुष्पराग पु० पुष्पोत्र रागो वो यस्य | मणिभेदे (पाराग)। पुष्परोचन पु० पुष्प रोचनेव यस्य । नागके शरे । पुशलिह पु० पुष्पं लेढि लिह-किम् । मधुकरे । क | पुष्प लि होऽध्यान पुष्पवती स्त्री० पुष्य स्वीरजः अस्त्यस्य मतप् मख्य वः । ऋतुमत्या स्त्रियाम् । पृष्यविशिष्टे वि० दिवाकरनिश करयोः मिलि तयोः दिया। पुष्पवाटी स्वी० ६त । पुष्पोद्याने । खार्थे कन् । अनव । “ददि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy