SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७२६ सुल उच्छितौ वा चु० उम० पक्षे तु०प० अक० सेट । पोल यति ते पुलति अपुपुलत् त अपोलीत् । पल महत्त्व भ्वा० प० सक० सेट । पोलति ते अपोलीत् । पुल(क) घु० पुल-क ततः स्वार्थे कन् वा । रोमाञ्चे, कङ्गठे च पुलाके न । युलकिन् पु० पुलकस्तदाकार पुष्पमस्त्यस्य इनि । धाराकदव । मुलस्ति स्त्व) पु० मुनिभेदे । पुलह पु० मुनिभेदे । पुलाक पु० पुल+अक-अण। संज्ञेमे, शस्यम्पून्य (प्रागड़ा) धान्ये, भनागुलिक यां, क्षिप्रे च । पुलायित न० पुल+क्यच क्त । अश्वगति दे । पुलिन न० पुल-दूनन किच्च । तोयादु स्थिते तट (चड़ा) । पुलिन्द पु० पुल-किन्दच् । चाण्डालभेदे । सुलोमजा स्त्री० पुलोमा असुरभेदस्त स्मात् जायते अन - ड इन्द्राण्यां, शच्याम् । [उपये मे । पुलोमन् पु० इन्द्रस्य वेष्ये असुरभेदे य जित्वा तत्कन्यां शचीमिन्द्र पुलीमारि पु० त० । इन्द्रे पुनोमशनुप्रस्टतयोऽप्यन्त्र । पुष पुष्टौ अक० पोपणे सक० दि० पर. अनिट । पुष्पति अपु प्रत् । पुष पुष्टौ अक० पोषण सक० क्रमा० ५० सेट । पुष्णाति अपोषोत् । पुष पुौ भ्वा० पर. अक० सेट । पोपति अपोषीत् । पुष तौ चु० उभ० सक० सेट । पोषयति ते अपूपुषत् त । पुषा स्त्री० पुष्णाति पुष-क टाप । लाङ्गलीटने । पुषित लि• पुष-त । मुटे, प्रतिपालिते पचिम्टगादौ । युष्कर न० पुष-करन् कस्य नेत्वम् । गजकराग्रे वाद्यमाण्डे, सुख. जले, आपण, खङ्गफल के, पो, तीर्थभेदे कुछौ प्रधौ, पद्म को घे, हीय भेदे; युद्धे च । नागभेदे, रोगभेदे, न्ट पभेदे, सारमपक्षिणि च पु. पुष्करकर्णिका स्त्री० पुष्करस्येव कर्णिकास्याः । स्थल पद्विान्याम् । पुश्करनाभीत्यप्यत्र । करिणी स्त्री० पुष्कर+समूहाथै सन्निकट देशार्थे च इनि। स्थलघ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy