SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुरोध पु० अनु+रुध-घञ् । अनुसरणे, आराध्यादेरिटसम्पादने च्छायाञ्च । अनुलाप पु० अनु वारंवार लप्यते लप-घञ् । मुहुर्भाषण । अनुलेप पु० अनु+लिप-मावे घञ् । चन्दनादिमईने कर्मणि धनि । अनुलिप्यमाने चन्दनादौ । अनुलोम पु० अनु+लोमन्+यथाक्रमे अव्ययी० अच । यथाक्रमे । अनुलोमज पु० अनुलोमेन यथाक्रमेण जातः जन-ड। परिणी ततलियादिस्त्रीषु विप्रादिभ्य उत्कृष्टेभ्यो वर्षेभ्यो जाते मूभिषि तादौ संकोर्सयाँ । अनुवर्तन पु०अनुगतो वर्त्तनमाराध्यादेरिष्टसम्पादनं अत्या०स० अनु+ ____ त ल्युट् । अनुरोधे, आराध्यादेरिष्टसम्पादने च । अनुवाक पु० अनु+उच्यते-वच-घञ् कुत्त्वम् । गानन्य ऋग्विशेषे, परग्यजु:समूहे, वेदांशे शस्त्रनाम्ना ख्याते च । अनुवाक्या स्त्री अनु+च-ण्यत् कुत्वम् | ऋत्विगभेदः प्रशास्ता तत्पा यायां देवताह्वानसाधने चि । अनुवाद पु० अनु+वद-घञ् । ज्ञातार्थस्य प्रतिपादने, सिद्धस्योपन्यासे, प्रमाणान्तरावगतार्थस्य शन्दे नोतो,कथितस्य भाषान्तरेण कथने च । अनुवासन न० अनु+चु०-वस-ल्य ट् । धूपादिना ठौरभान्वित करणे, स्नेहयुतकरणे च । अनुवृत्त वि० अनु+कृत-क । व्याप्त, पालिते, अनुगते, प्रीतिविशिष्टे, अनुत्तिमति च । अनुत्ति स्त्री० अनु+कृत-निन् । प्रवाहरूपेणानुगतौ, अनुरोधे, सेवायाम्, प्रानुकूल्य, व्याकरणशास्त्र प्रसिद्ध पूर्वसूलोपात्तपदा. दीनामुत्तरत्र सूत्र व नुनुकर्षणरूपेऽध्याहारे च । अनुव्रज्या स्त्री० अनु+वज-क्यम् । अनुसरणादिरूपे सेवने । अनुशय. पु० अनु+शी-अच् । अत्यन्त घे, पश्चातापे, पूर्व वैरे च । अतुगतः शय हस्त गतिस० । हसानुगते त्रि० । अनुशयिन् पु० अनु+शी-इनि । यावत्कर्मचय चन्द्रलोक स्थित्वा For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy