________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनर्नव पु० छिनोऽपि पुनरपि नत्रः च नादि० न प त्वम् । नखे । खनामख्याते शाकभेदे स्त्री० टाप ।
[स्त्री० । पुनर्भव पु• छिन्नोऽपि पुनर्भवति भू-अच् । नखे । रत पुनर्नवायाम पुनर्भू स्त्री० पुनर्भवति प्रथम मेकस्य जाया भूत्वापरय पुनर्जाया भवति
भू-कप् । 'कन्ये वाचतयोनि पाणिग्रहण दूषिता । पुनर्भूः प्रथमा पोका पुन: मस्कारकर्मणा दूत्याद्युक्तायां बिरूढ़ायां स्त्रियाम् ।
पुनर्जातमात्र त्रि। पुनर्वसु पु० पुनर्वस-उ । विष्णौ, शिवे च | अश्विन्य वधिक मा में
नक्षले वि० । पुनाग पु० पुमान् नाग पूव श्रेष्ठः प्रधानत्वात् स दूव | स्वनामख्याते
पुध्यप्रधाने वृक्षों दे, श्वेतोपले, जातीफले, पाण्ड, वर्णहस्तिनि. नरश्रेष्ठ च ।
[ पुन्नाडोऽप्यन । पुन्नाट पु० पुमानिव नाटयति नट-अच् । चक्रमर्दै । नङ-अन् । पुत्रामनरक पु० पुत् इति नाम यस्य कर्म० परदारामिगमनादिम:
पोड़शम पातकैः भोग्य नरकभेदे, परदारादिकं प्रकृत्य "एते स्तु
पापैः पुरुष: पुन्नामनरके पचेदि"ति पुराणम् । पुनस् पु० पाति पा-कु-मसन् । पुरुषे, मनुष्य च । व्याकरगोके
मस्कारविशेषाधारे शब्दभेदे च । पुर अग्रगतो तु० प० सक० मेट | पुरति अपोरीत् । पुरःसर लि• पुरोऽ सरति स्तू-ट । अग्रगामिनि स्त्रियां डीम् । पुर न. पुर-अग्रगमने क | गेहे देहे पाटलिपुले नगरमेदे, कुसुमदल.
वृत्तौ, नागरमुस्तायां, चर्मणि, ग्टहोपरिग्टहे च । बहुग्रामीणव्यवहारस्थाने बहुहट्टादियुको प्रधानग्रामे न० स्त्री० । स्त्रीत्व
डीप् । रायौ, पीतझिण्याम, गुग्ग लौ च पु० । 'पुर डी० पिपति ट-दीर्घ किम् । नगर्याम् ।। पुरञ्जन पु० पुरं देहं स्वादृष्टेन खसान्निध्ये न या जनयति खच । जीवे
तदृष्टे न तत्सानिध्ये न च हि देहारम्भः । धुरञ्जय ए० काकुत्स्थाख्य सूर्य वंश्ये न्ट पभेदे ।
For Private And Personal Use Only