SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२४ ] पुरतस् अव्य० पुर-कानच् । अग्रत इत्यर्थे । सुरद्विष् पु० पुराणां मयनिर्मितानां नगरागा दाहकत्वात् हिद विष-किप । शिवे । पुरारिप्रभृतयोऽम्यत्र । पुरन्दर पु० पुरं दायति द-खच् । इन्द्र, चौरे, (च) चव्य च । पुरन्धि(न्धी) पुरं गेहं धारयति पालयति -खच् गोरा० पृषो. या हवः । वहुकुटुम्बवत्याम् पतिपुत्त्रयत्याञ्च स्त्रियां, "स्टहेग्टहे व्ययपुरन्धिवर्गमिति कुमारः । पुरम अव्य. पूर्वस्मिन् कालादौ असि पुरादेशः । अग्रत इत्यर्थे । पुरस्कार पु० पुरस्क -घञ । अग्रकरण, पूजने च । पुरस्कृत लि. पुरस्+क-क्क । पूजिते, अग्रकते च | "पशुनाप्यपुर स्कृतेने”ति नैषधम् । अभिशप्त', अरिग्रस्त, खोलते, सिक्त च लि. । पुरस्तात् अव्य० पूर्व-अस्ताति पुरादेशः। दिग्देशकालवृत्ते : प्रथमा पञ्चमीसप्तम्यन्तस्य पूर्व शब्दस्यार्थे, अग्रत इत्यर्थे च । युग अव्य • पुर-का। अविच्छेनेन क्रियाकरण', पुराणे अतीते, भा विनि, निकटे, पुरावृत्ते च । पुर+क टाप् । पूर्वस्यां दिथि सुग विद्रव्यभेदे च स्त्री०। पुराण वि० पुरा-भव: घ्य नि० तुट न, पुरा नीयते नी-ड वा पूर्व ण त्वम्, पुराभवे । सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तरा गा च वंशानु. चरितञ्चव पुराण पञ्चलक्षण"मित्य को व्यासादिप्रणोते शास्त्र - भेदे न०1 युरातन वि० पुरा भवं पुरा सु +तुट च । पुराम । पुराण पुरुष पु० पुराण रुपस्तुत्यः पुरुषः शाक०, कर्म० वा विषा" वृद्ध पुरुषे च । पुरारत न. पुरा पूर्व स्मिन् काले यत् वृत्त भूतं लक्षणया तदानित ___ कथादि । इतिहासे, तत्मतिपादकग्रन्थे महाभारतादौ च ।। पुरासिनी स्त्री० पुर ग्टहमस्यति अस थिनि । सहदेवी लतायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy