________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७२२ ।
पुत्रदा स्त्री० पुल' ददाति सेवनात् गर्भ ददाति दा-क। बन्ध्याक
कन्या, लक्ष्मणाकन्द च । गर्भ प्रदे पुत्रपदे च त्रि• । पुत्रभद्रा स्त्री० पुत्रस्य भद्रं यस्याः ५ व0 । हज्जीव न्याम् । पुत्रिका स्त्री. "अनाटकां प्रदाम्यामि तुभ्य कन्यामलताम् | अम्या
यो जायते पुत्रः स मे पुत्रो भवे"दति समयेन प्रदात्तायां
क न्यायां, “पुत्रिकाधर्मशताये"ति स्मृतिः । पुत्रिकापुत्र पु० पुत्रिकैव पुनः पुत्रिकायाः पुत्रः वा । पुत्रिकारूपे गा
पुत्रत्वनाभ्य पगतायां कन्याया, तत्मने च । पुत्रेष्टि स्त्री० पुत्रस्य पुत्रार्था इष्टि यज-तिन । पुत्त्रनिमित्तके याग
भेदे "टहीत्वा पञ्चवर्षीयं पुष्टिं प्रथमं चरेदिति । पुथ हिंसे दि०पर सक० सेट् । पुथ्थति अपोथीत् । पुथ बधे सका क्लेश अक० भ्वा० पर० सेट् इदित् । अपुन्थति अपु.
न्थीत् । पुथ दीप्तौ चु० उभ० सक० सेट् । पोथयति-ते अपूपुथत्-त । पुद्गल पु० गलतोति गल-अच् पुत् कुत्सितं गलो यस्मात् ५५०
उत्कृष्टाकारे, रूपादिविशिष्ट द्रव्ये, यगुकादिस्थानीये बौहाद्युक्त
पदार्थं च । पुनःपुनर् अव्या पुनर्+जीमायां वित्वम् । मुहुरत्यर्थ अभी जणे । पुनःपुना पु. पुनः पुनाति पू-नक् प० । नदीभेदे "कोकटेच गया
पुण्णा नदी पुण्या पुन: पुने” ति बायु पुराणम् । पुनःसंस्कार पु० पु नारः संस्कारः उपनयन विवाहादिः । सम्+क
घञ सुट्च । पापादिहेतुभः कृतस्य संस्कार स्यानाथाभावे हितोयसंस्कारे "पुनर्वसौ कृतो विप्रः पुन: संस्कारमाहती"ति
ज्योतिषम् पौन वेन भर्ना मा पुन: संस्कारमहतीति" मनुः । पुनर् अव्य. पन अरु ४० । अवधारण, भेदे, अधिनारे, पक्षान्तरे
द्वितीयवारे च । पुनरुतवहामास पु० "आपाततो यदर्थश्च पौनरुते य मासते ! “.
परतवदाभास इत्य त अलङ्कारमे दे !
For Private And Personal Use Only