________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७२१ ]
पुण्यगन्ध पु० पुण्यो गन्धो यस्य | चम्पके । पुण्यजन पु. पुण्यः विरुड्डलक्षणया पापी जनः कर्म०। राक्षसे। पुण्यजनेखर पु° ६ त० । कुवेरे । पुण्यटण न० कर्म ० । श्वतकुथे । पुण्यभूमि स्त्री० पुण्यस्य पुण्योत्पादनार्था भूमि: । आर्यावर्त्त देशे
"ग्रा समुद्रात्तु वै पूर्वादासमुद्रात पश्चिमात् । तयोरेवान्तरं गिर्योरावित”मिति मनुः तयोविन्धाहिमाचलयोः । पुण्यवत् त्रि• पुण्य+भूमार्थे मतप मस्य वः । बहुपुण्ययुक्त । पुण्यश्लोक त्रि० पुण्य : पुण्य दायकः श्लोको यशश्चरित्र वा यस्य ।
"पुण्यश्लोको नलोराजा पुण्य लोको युधिष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनाईन:" इत्यु केषु मलादिषु । पुण्यच.
रितयुक्तमात्रे च । पुण्याह न. पुण्यमहः टच समा० । पुण्यजनके दिने । पुण्याहवाचन न० पुण्याहस्य पुण्यजनकदिनस्य वाचनं ब्राह्मणहारा
वादनम् वच-णिच-ल्युट । वैदिकर्मारम्भ तद्दिनस्य पुण्यतया बा
ह्मणहारा बादने । पुत्तिका स्त्रो० पुत् इति शब्द तनोति तन-ड स्वार्थे कम् हव:
अत इक्वम् । ज ट्रमक्षिकायाम् । पुत्व त्र) पु० पुलस्वायते पुत्+त्र-क "पुनाम्नो नरकाद्यस्मात पितर
लायते सुतः । तस्मात् पुस्त्र इति ख्यात" इत्य के तनये । पू-त हखश्च । औरसादिद्वादशविधे तनये । कन्यायां ङोप पुत्री ज्योति लग्नात् पञ्चमे स्याने पु०। एत्र पुत्री शब्दयोरेक शेथे
पुत्र एव शिष्यते तयोरर्थ यो: विव० । पुत्रक पु० पुत्व खार्थानुकम्मासंज्ञादौ कन् । पुत्रे, धूत, शरभे,
वृक्षभेदे, अनुकम्पान्विते च । कन्यायां टाम्, पुत्रिका | पुत्रजीव पु. ” जीवयति जीब-अण । (जियापुता) वृक्षभेदे
एख ल । । H० मुम् । पुत्रञ्जीवकोऽप्यन ।
For Private And Personal Use Only