________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७२० ।
मिथ :सम्बन्ध, आच्छादने च पु० । पत्रादिरचिते दुग्धादिपान
पात्रे वि० (दोना) स्त्रियां डीप् । "पुटपाक पु० पटेन पाकः । पुट पालेण औषधपाकभेदे । युटभेद पु० पुटौं संश्लेष भिनत्ति अण । नद्यादेचक्राकारे जलावर्ते,
पत्तने नगरे, प्रातोद्य च । पटभेदन न० पुटानि पालाणि भिद्यन्तेऽस मिद अाधारे लघट । नारे पुटालु पु’ पुटः संश्लिष्ट अालुः ! कोलकन्द । पुटिका स्त्री० पुट-क स्वार्थे कन् । एलायाम् । पटित वि० पुट-क्क । यथिते, पाटिते, तन्त्रोत, आद्यन्नयोः अका- रादिवाभ्यां, मन्त्रान्तराभ्याञ्च पुटयत् श्रावृते च । 'थुटोदक पु० पुट संश्लिष्टमुदक यस्थ, पुटे कपालाकारपात्रदयमाध्य
उदक वा यस्य । नारिकेले । सुट्ट अनादरे चु० उ० सक० सेट् । पुट्टयति-ते अपुपुत्-त । पड़ मई ने श्वा० पर० सक० सेट् इदित् । पुण्डति अपुण्डीत् । पुड उत्सर्गे तु. पर. सक० सेट् । पुडान अपोडीत् । पुण धर्म कृत्य करणे त. पर० सक०सेट् । पुरणति पोणीत् । पुण्डरीक पु० पुडि-ईक नि० । अग्नि कोणस्थे, दिग्गजे, व्यानं च !
सितपद्म, श्वेतपत्त्र, भेषजे च नः । आम्ने, राजिल सर्प, हस्तिज्वरे, दमनकक्ष, कमण्डलो, श्वेतवर्णे, कुष्ठभेदे च पु० । श्वत
वर्णवति त्रि। 'गुण्डरीकाक्ष पु० एण्डरीकमिघ अक्षिणी यस्य घच् समा० । विष्णी,
शालपर्णीतुल्यपर्ण के नेत्रहितकारके च पभेदे च न० । पुण्ड पु° पुडि-रक । (पुडिया) इक्षु भेदे, माधवीलतायां, चित्र के,
तिलकचक्ष, च प्लक्ष, दैत्यभेदे च । पुण्ड क पु० पुण्ड, कन् । माधवीलतायाम्, तिलकटने, दक्ष भेदे च । पुण्य न ० पुनाति प-डुण्य । शुभादृष्टे धर्म । तहति लि० । मुण्यकवत न० पुण्य+स्वार्थे कन् कम्मे | पुराणप्रसिद्ध बतभेदे, शर,
स्त्रबोधिते धर्म प्रदे उपवासादिवतभेदे च ।
For Private And Personal Use Only