________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ७१८ ]
मीवर लि० स्य-वरच् । स्थूले | स्त्रियां ङीष् । अश्वगन्धायां, शता
वाञ्च स्त्री० टाप् । तरुण्यां गवि, शतमूल्यां, शालपाञ्च
स्त्री० डीप । [व्याकरणोक्त संस्कारविशेषयुक्त शब्दविशेषे पु०॥ पुलिङ्ग न० ६ त ० | पुंनचिह्न अङ्गभेदे । पुंसदव लिङ्गमस्य ब० ॥ पुश्चली स्त्री० पुंमो मत : सकाशात् चलति पुरुषान्तर गच्छति अच __ गौरा० डीघ् । असत्या स्त्रियाम् ।। पुस मर्दै चु० उभ० सक० सेट | पुंसयति ते अपुपुं सत् त । पुसवन न० पुमान् सूयतेऽनेन सू-ल्यू ट । गर्भसंस्कारभेदे, दुग्ध च । भुस्व पु० धुसोमावचिह्न वा । पुंसश्चिह्न बङ्गभेदे, तत्कायें शुक्र, ___पुरुषत्व व्याकरणोक्त शब्दत्तौ संस्कारविशेषाईख च । पुकस (श) पु० पुक् कुमित कसति कस-गतो अच् ट० वा श:
चण्डाले । अधमे त्रि। पुङ्ग पु० पुमांस खनति खन-ड । वाणमले, पुष्कले च। पुङ्गव पु० पुमान् गौः कर्म० घच् समा० | वषे, कधभौषधौ च ।
उत्तरपदस्थः श्रेष्ठवाचकः । यथा । नरपुङ्गवः भरः पुङ्गायदव इति
उपमितसमासवाक्यम् नरश्रेधार्थे । पुच्छ प्रमाण भ्वा०प०अक सेट । पुच्छति अपुच्छीत् । रायमुकुटादय: युच्छ न० पुछ-अच । पश्चाद्भागे लागले च | पुच्छटिटी) स्त्री० पुच्छ-अटि वा डीप । अङ्गलिमोटने (प्राङ्गुलमट कान) पुच्छिन् पु० पुच्छ-गिनि | कुक्कुटे, अर्कवृक्षे च। पुच्छ+अस्त्यर्थं
दूनि । लाङ्गलयुक्त वि. । पुञ्ज पु० उन्नन्या पुमांस जयति जि-हु । राशौ चये । पुट दीप्तौ अक० चूर्ण ने सक. चुरा० उभ० मेट् । पोटयति-ते
पूपुटत् त । पुट घे तु. कु० पर० सक० सेट । पुटति अपुटीत् पुपोट | पुट संसर्ग अद० चु० उ० सक० सेट् | पुटयति ते अपुपुटत् त । गुट न० पुट-क । जातीफले, उपर्य धोमावापन्न न मृदादि कपालह
गेन निर्मिते" । सौपधपाकपालभेदे च । अश्वन्तरे पु० न०।
For Private And Personal Use Only