________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१८
पोतशाल पु० पीतं फलं शलति याति अण | अमन ने । (पियामान) पोतसार न० पोत सार यस्य । पीतवर्णे चन्दनका, हरिचन्दने
च । मलयजे, गोमेदम गौ, अक्षोटरजे, तुरस्को, वीज के च पु० ।
तत: कन् । निम्बे अक्षोटवृक्षच पुठ। • पोतसालक पु० कर्म. खार्थे कन् । (पेयासाल) प्रियालटचे । पोताङ्ग पु० पीतमङ्गमस्य । श्योनाकभेदे । पी वोति पु० पा-किच अज-क्तिच व्यादेशः वा! घोटके। पा
भावे तिन् । पाने, गतौ, शुण्डायाञ्च । पीतिका स्त्री० पीतयति पीत+णिच- एख ल । हरिद्रायाम्, दारु
__ हरिद्रायाम, वसं यूथ्याञ्च । पोतिन् स्वी० पीतमनेन इष्टादित्वादिनि । छोटके । पोन त्रि. प्याय-क सम्प्रसारणम् । स्थूले, दृई, मम्मच च । पोनस पु० पीन पीनता स्यति सो-क। नासकारोगभेदे कर्कयो
स्त्री० डीम् । पोनीनी स्त्री० पीनमुधोऽस्याः डीम् अनङन्तादेश: । पीवरो घरमावां पोय प्रीणने सौ० पर० स० सेट् । पीयति अपीयीत् । पोयष न० पीय-अन् । देवानां पेयभेदे अमृते । टुग्ध च । मा
प्रसूताया: गो: आसप्तरात्रभवे दुग्धे तल पेयममपि । पोल रोधे भ्वा० पर० सक० मेट | पील ति अपीलीत् । पोल पु० पोल -उ। परमाणौ, पीलुपाक: पिठरयाकः इति बोधि
भेदः । गजे, अस्थिखगड, तालकाण्डे, वासे, कमौ, कोकगादेश
ख्याते गुड फले वृक्ष, कुसुमे च । पोलुनी स्त्री० पील-उम गौ० डोप । मूर्खायाम् । पोलुपत्र पु० पीन युक्त कमिकलित पत्र यस्य । मोरटालतायाम् । पोलपर्णी स्त्री० पीन कलितानि पाण्यस्याः ङीप । मायाम,
विम्बिकायाञ्च । पोव स्थौल्य भ्वा० पर० अक० सेट् । पीवति अपीवीत् । पोवन् वि० म्य-कनिम् । स्थूले, बल यति च | बायौ पु० ॥
For Private And Personal Use Only