SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७१७ ] काठ, पित्तले, माक्षिके, श्योनाकभेदे, किरात रच, नान्दी', पीतशाले च पु० । अव्यक्तमानार्थे संज्ञाभेदे न० । पोतकदलो स्वी० कर्म । स्वम् कदल्याम् (चांपाकला)। . पोतकन्द न० पोत : कन्दो यस्य (गर्जरे) (गाजर) । पोतकावेर न० कुत्सिन' वेर' कावेर पीत कावेरं यस्मात् ५ ब. । कुत्सिताङ्ग पोत कुर्वति कुङ्कमे, पित्तले च । पोतकाष्ठ न० कर्म । पीत चन्दने पोसागुरुणि । पोतघोषा स्त्री० कर्म० पीत पुष्पबत्यां घोघातक्याम्। [स्त्री० टाप । पोततण्डु ल पु० पीत स्तण्ड लो यस्य । (काङ्गनी) धान्यभेदे । क्षीरिकारने पोततेला स्त्री० पीत तैल यस्याः । ज्योतिभतीलतायाम् । पोतदार न० कर्म० । सरलन, देवदारुणि, हरिद्वने च । पोलद्र, पु० कर्म ० । सरलय क्षे, दारुहरिद्रायाञ्च । पीतन न. पीत करोति पीत+गिच-ल्यु । कुश्मे, हरिताले, पीत दारुणि च । लने, अनातके च पु० । खार्थे कन् । अानातके (आमड़ा) पु०। पोतपर्णी स्त्री० पीत पणे यस्याः। (विछिटी) ल तायाम् । पोतपुष्य पु० पोत पुष्य यस्य । कर्णिकारक्षे । आढ़यान्, इन्द्र-- वारुप्याच्च स्त्री० टाप् । शङ्खपुष्पमा, सहदेव्या, महाकोषातयां, लपुष्यां, (शशा) च स्वी० डीप वा टाप । पोतफन (क) पु० प.त फलं यस्य वा कम् । शाखोटयक्ष, कारशे च पोतवालुका स्त्री पीता वालुकेव चूर्णनात् । हरिद्रायाम् । पोत मुग पु० कर्म । (सोनामुग) मुद्गभेदे । पोतय थो स्त्री, कर्म० स्वा युथ्याम् ।। पोतराग न० पीतो रागो वर्णो यस्य । किऊल्के, सिक्थे च । कर्म • पीतव पु. व. । तद्दति वि० । पोतवासस् पु० पोत वासो यस्य । श्रीकृष्ण, पीतवस्त्र पीताम्बरादयोऽप्यत्व पोतवीजा स्त्री० पीत वीज यस्याः। मेथिकायाम् । पीतवर्स वी-.. जयुक्त लि। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy