SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७१६ ] पिष्ट न० पिष-त । सीसके, पिष्टके च ! चूर्णिते यि । पिष्टक पु० न० पिष्टानां, तण्ड लचूर्णानां विकारः कन् । (पिटे । खाद्यभेदे । पिटपचन न० पिष्ट पच्यतेऽनेन पच-करण ल्य ट । पिटकपाकपात्र काटाहादौ । पिटप पु० न० । पिश्यते, पिण्यते वान पिश-पिप-या च नि। भवने पिष्टात पु. पिष्ट मतति अत-अगर । पटवासनाथ चूर्ण गन्धद्रव्य । पिष्टिकं न पिष्टे भव: ट। (पिटालि) तगड लचून जाते दुग्धाकारे द्रवे पदार्थ । द्विदल पिरजासे स्त्री० टाप । पिस गतौ भ्वा० पर० स० सेट । मति अमीत् चडि न हवः । घिस दीप्तौ वा चु० उभ० पन्चे भ्वा० पर० अक० मेट इदित् । पिन -- यति ते अपिपिं सत् त । पक्ष पिंसति अपिमीत् पिस वासे बले च अक० वधे दाने गतौ च धक ० तु. उन० मे । सयति-ते अपीपिसत् रह । पिहित त्रि. अपि धा-क्त अल्लोपः। तिरोहिते याच्छादिते च । पी पाने दि० यात्म० अनिट । पीयते अपैट । ल्यप् नितीय । पीठ पु. न० पोयते पिद्यते वा अल पा.-ठक पिठ-क वा ४० दीर्थ: । (पोड़े) अासनभेदे अतिनामासने च । पीठसपि त्रि. पीठेन सर्पति हप-गिनि । बजे । पोड बधे बिलोड़ने च चु० उभ० स० सेट । पीड़यति--ते अप --- पीड़त्-त अपीपिड़त्-त । पौडन न० पीड-ल्युट । परराप्रस्थन्ट मादिनाऽभिभवे, प्रन्टपादिना ___याक्रमण, दुःखोल्पादने च । पीडा स्वी० पीड-अ ! व्यथायां, दुरने च । पोडित त्रि० पीड़-क्त । माईते, यन्त्रिते. दुःखिते च । योत न० पा-तोपाने, हरिताले च । हरिद्रावणे पु० । कमि त ! पानकर्मणि, पीतवर्गवति च त्रि. । पीतक न० मीत+स्वार्थ कन् । कुङ्कुमे, हरिताले च | अगुका नियम For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy