________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१५ ।
पिनाह वि० अपि+नह-क्त अल्लोपः परिहिते वस्त्रादौ । पिनाक घु० न० पाति पा-आकन् नि । विधनुषि, तलास्त्र
पांशुत्रघणे च . पिनाकिन् पु० पिनाक+अस्त्यर्य इनि । महादेवे । पिपामा स्त्रो० पातुमच्छा पा+सन् -अ । पानेच्छायाम् । पिपासु लि. पातुमिच्छ: पा-सन् उ । पाने छावति टषिते । पिपोलको स्त्री० बैशाखशुक्ल द्वादश्याम् । विप्रभेदे पु० । पिपोनक पु० अपि-पील - ण्वन् । आलोपः । (डेश्रोपिप ड़ा) ख्यात
कीटे (नदेपिपड़ा) ख्याते कोटे स्त्री० टाप ।। पिपल न. पा-अलच् ट. | जले, वस्त्रखण्ड भेदे च ! अश्रस्थ वक्ष, ___ बन्धनम्वन्ये पक्षिणि च ए०। कपायां (पिपुल) स्त्री. डीप का
हस्व: पिप्पलि: पिमली चाला। पिप्पलीमल न० पिप्पल्या दूब मूलमस्य । (पिपुलमूल) ख्याते च । पिप्ल पु० अपि-पु-डु अपरलोपः । जटुले । पियाल पु. पो-पाने कालन् । प्रियाले (पेयासाल) (मुरगो) क्षभेदे । पिल प्रेरण चु० उभ० सक० सेट । पेल यति ते अपीपिलत्-त । पिलुक पु० पिल-कु ततः कन् । पीलु क्ष। घिलपर्णी स्वी० पिलु पर्णमस्या: डीप् । मोरटालतायाम् । पिल्ल न० क्लिद-ल पिलादेशः | लिन चक्षुषि । तद्य तो त्रि..। पिव से चने भ्वा० पर० स० सेट दूदित् । पिन्वति अपिन्वीत् । पिश अत्यने तु० मु. पर० स० सेट । पिंशति धपेशीत् | पिशङ्ग पु० पिश-अङ्गच् किच्च। पद्मधलि तुल्ये पिङ्गलवर्ण तहति वि० पिगाच पु० पिशितमनाति अश-अण प्ट० । देवयोनिमे दे, प्रते च । पिशाचद्र पु० ६त० । शाखोटक्षे । पिया चहनादयोऽप्यत्र । पिशित न० पिश-न । मांसे | जटामांस्यां स्त्री० वा डीम् । पिशुन न० पिश-हनन् किच। कुङ्कुमे । नारदे, काके च पु० } ___ स्लच के, क्रूरे च त्रि. । (पिडिङ्) शाकभेदे स्त्री० टाम् । पिष चूर्ग ने रु. पर० सक० अनिट । पिनष्टि अपिपत् ।
For Private And Personal Use Only