SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलाहीनत्वेऽपि पूर्सिमाविहितयागादिकरणावानुज्ञायतेऽस्याम् अधिकरणे तिन् । कलाहीनचन्द्रवत्या शुक्लचतुर्दशीयुतपूर्सिमातिथौ । अनुमन्त, लि० अनु+मन-टच् । खयमुदासीने कार्यादौ प्रवृत्तस्या न्यस्यात्माहवईनमनुजाकत रि। अनुमरण न० अनु+मृङ-ल्य त् । भर्तरि मृते तद्दे हाप्राप्तौ तत्मादु कादिपहणेन पृथक चितारोहणेन स्त्रीणां देहत्यागे । अनुमान न०अनु+मि-मा-वा भावादौ ल्यू ट् । व्याप्तस्य दर्शनेन व्या पकस्य निश्चये, यथा वधूिमस्य व्यापक इति धुमस्तस्य व्याप्त इत्येवं तयोः भूयः सहचार पाकस्थानादौ दृष्टा पश्चात् पर्वतादौ उपय. मानशिखस्य धूमस्य दर्शने तत्र वङ्गिरस्तीति निश्चीयते । करछे ल्युटि । तथेत्तुभूते धूमादौ । श्रुतेरेव स्वतः प्रामाण्यं, यत्र श्रुतिः साक्षात् न श्रूयते तल स्टतिवाकग्रात् श्रुतिवाकरमनीयते इति श्रु त्य नुमापकं स्मृतिवाक्यमप्यनुमानपदेनाभिधीयते इति मीमांसकाः । अनुमिति स्त्री०अनु+मि-मा-बा तिन् । प्राग्दर्शिते भावमाधनानुमा नशब्दस्यार्थे। अनुमोद पु० अनु+मुद-घज, । प्रकृतकर्मणि प्रत्तिविधाताकरणेना न्यप्रोत्साहानुकूलव्यापारे, त्वया यत् कृतं तन्मेऽनुमतमित्याद्यभिलाप. साधने। __ [जादिषु पञ्चस यागेषु । अनुयाज पु० अनु+यज-घञ, कुत्त्वाभावः । दर्शपौर्णमासाङ्ग प्रयाअनुयायिन् त्रि. अनु+या-गिनि । महशे,अनुचरो) दासादौ, पश्चा हामिनि च । स्त्रियां डीप् । अनुयोग पु०अनुयुज्यते कथनाय नियुज्यते अनु+युज-धज । प्रश्ने । सति हि प्रश्न, टा: कथनाय प्रवर्तते ।। अनुराग पु० अनु+रन् ज+घर । अत्यन्त प्रीती, स्ने हे च । अनुरूयो रागः प्रा० स० । तिरागा नुगे त्रि० । [दशनक्षले । अनुराधा पु० अनुगवा धां विशाखां अत्या०स०। खनामप्रसिझे सप्तअनुरूप अव्य० रूप में बोग्यत्व वा अव्ययी० । सादृश्य. यो ग्यतायाञ्च । अर्गका वाव । सहय, योग्ये च लि। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy