________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१२]
लिज्जिका स्त्री० पिजिण्वल अत दूत्वम् । ढलनालिकायां । (पादा पिट संहतो ध्वनौ च भ्वा० पर० अक० सेट् । पेटति अपेटीत् | पिट(क) पु० पिट-फ, | वंशपत्रादिनिर्मिते पालभेदे (पेटराणे विस्फोटे
_ वि.। खार्थे कन् अत्र व । पिठ क्लगे, अक० वधे सक० भ्वा० पर. सेट | पेठति अमेठीत् । पिठर पु० पिठ-करन् । ग्टहभेदे | सुस्तायां, मन्थानदण्डे च न ।
स्थाल्यां पु० स्त्री० स्त्रोत्व' डीप । पिड राशीकरणे भ्वा० अात्म सक० सेट् इदित् । पिण्डते अपि.
ण्डिट । अयं चुरादिरपि उभ० । पिण्ड्यात ते अपिपि.
ण्डत्-त । पिण्ड त्रि० पिडि-घञ् अच् वा । संहते घने च । देहे, देहेकदेशे,
ग्टहैकदेशे, सामगानां पिटभ्यो देये गोलाकारे अन्न, गोले, सिहके, प्रोड, वृन्द काले गजकुम्भ, मदनटचे च ४० | ब्राजी
यने, लौहे, यजुते दिमिः पिटभ्यो देये श्राद्धे विल्लाकारेने च न०॥ मिण्डक पु० पिण्ड दूय कायति के-क । पिण्डालौ, स्वार्थ कन् ।
सिहकगन्वद्रव्य । पिण्ड कन्द पु० पिण्डाकारः कन्दः । पिण्डालौ । पिण्डखजूर ए० स्त्री० पिण्डाख्यः खजूरः । स्वनामख्याते वृक्षे । पिण्डपुष्य न० पिण्ड संहतं पुष्पम् । अशोक पुष्प, जवापुष्य, पा.
पुष्प, तगरपुष्प च । पिण्डपुष्पक पु० पिण्ड पुष्पमिय कायति के-क । वास्तूक शाके ! पिण्डफला स्त्री० पिण्डमिव फलं यस्याः । कटतम्बधाम् । पिण्डमुस्ता स्त्री० पिण्डा संहता सुस्ता । नागरमुस्तायाम् | पिण्डमल न. पिण्डिमिव मलमस्य । गर्जरे (गाजर' । पिण्ड्योजक पु० पिण्डाकारं वीजं यस्य कम् । कर्णिकारने । पिण्डाभ पु. पिण्डः संघात दूवाभाति अच् । सिलके । पिण्डात्र न० अन्नस्य दं अण आन पिण्ड मिवान्नम् । मेघजा
तकरकायाम् ।
For Private And Personal Use Only