SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७११ । पितुल पु. पिचुं लाति ला-क । भावुकटने (झाउ) दूज्वले, ढले, जलवायसे च । पिच्च छेदे चु० उम. सक० सेट् । पिञ्चयति ते अपिपिञ्चत् त । पिञ्चट न० पिच्च--अटन् । सीसके, रङ्ग, नेत्ररोगभेदे च । ' पिच्छ वाधे तु. ५० मक० सेट । पिच्छति अपिच्छीत् | पिच्छ न० पिच्छ-अच् । मयूरपुच्छे, चूड़ायाञ्च । लाङ्ग ले पु० । शाल्मलिने, पूगे, परम्परायाम्, कोषे, मोचायां, भक्तसंभूत मण्ड', पनौ, शिंशपावृक्ष, कोलिकायाम, अश्वस्य चरणरोगभेदे च स्त्री० टाप । पिच्छल वि० पिछ+कलच | (पिचल) स्निग्धे महणे । पिच्छलदला स्त्री० पिच्छन दलं यस्याः । वदरीक्ष', पिचिन्नधचादयोऽन्यत्र । [मिंग पाया। पिच्छितिका स्त्रो. पिच्छ-तिच् ४० इट् तत: स्वार्थ मात्र । पिच्छि न लि. पिछा+अस्त्यर्थ दूलच् । (पे चल) महणे स्निग्धे मि.ि लानि च दधीनी”ति काव्यप्र । भक्तगण्डे, सरसयञ्जनस्तूपादौ, मण्डयुक्तभक्त च | लेना तकचे पु० । पिच्छि लत्वच पु० पिच्छिला लक्षणा त्वक यस्य । नागरङ्गरक्ष। पिच्छिलसार पु० पिच्छिल मारोऽस्य । मोचरसे । पिज दीप्तौ वासे, वले च अक हिंसायां दाने च सक° चु० उभ. सेट इदित् । पिञ्जयति ते अपिपिञ्जत् त । पिञ्ज म० पिजि-अच । बले | कपरभेदे पु० । व्याकुले नि । हले, __ हरिद्रायां, अह मायां च स्त्री० | भावेऽच् । वधे पु० । पिञ्जंट पु० पिजि-अटन् । नेलमले (पिचुटि) । पिञ्जर न० पिजि-अरच् । हरिताले, वणे, नागकेशरे, विहगादि बन्धनस्याने, देहास्थिवृन्द च | अश्वभेदे पु० । पीतरक्तवा, न्च पु० । तहति वि० । पिञ्जल न० पिजि-कल च । 'हरिताले. कुशपत्र च अत्यन्नाकुन में, न्यादौ पु० कुशान्तरवेष्टिते सायकुश पत्रद्दये स्त्री डीष । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy